SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ६४ जम्बूद्वीपप्रज्ञप्तिसूत्रे __ अथ 'गङ्गासिन्धुभ्यां महानदीभ्यां वैताठ्यपर्वतेन पहभागप्रविभक्तम् इत्युक्तम् तत्र वैताध्यपर्वतः किं स्वरूपः ? इति जिज्ञासायां तत्स्वरूपं निरूपयितुमाह-'भरहस्स णं वासस्स' इत्यादि । 'भरहस्स णं वासस्स' भरतस्य खलु वर्षस्य-क्षेत्रस्य 'बहुमज्झदेसभाए' बहुमध्यदेशभागे-अत्यन्तमध्यदेशभागे 'एत्थ णं वेयड्डे णामं पबए पण्णत्ते' अत्र इह खलु वैतान्यो नाम पर्वतः प्रज्ञप्तः । 'जे ण' यः वैताढ्यः पर्वतः खलु 'भरई वासं दुहा' भरतं वर्षे द्विधा-द्वाभ्यां प्रकाराभ्यामनुपदं वक्ष्यमाणाभ्यां 'विभयमाणे २, विभजन् विभजन-विभक्तं कुर्वन् कुर्वन् 'चिट्ठइ, तिष्ठति-वतेते 'तं जहा' तद्यथा 'दाहिणद्ध भग्हंच' दक्षिणाई भरतंच 'उत्तरद्धभरहंच' उत्तरार्द्धभरतं चेति ॥सू०१०॥ तत्र प्रथममासन्नत्वेन दक्षिणार्द्धभरतवर्षस्थानं वर्णयति - मूलम्-कहि णं भंते जंबुद्दीवे दीवे दाहिणद्धे भरहे णामं वासे पण्णत्ते गोयमा ! वेयड्ढस्स पव्वयस्स दाहिणेणं दाहिणलवणसमुदस्स उत्तरेणं पुरथिमलवणसमुदस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरथिमेणं एत्थ णं जंबुद्दीवे दीवे दाहिणद्धभरहे णामं वासे पण्णत्ते पाईणपडीणायए उदीणदाहिणवित्थिपणे अद्धचंदसंठाणसंठिए तिहा लवणसमुद्दे पुढे गंगा सिंधूहिं महाणईहिं तिभाग पविभत्ते दोणि अट्ठतीसे जोयणसए तिण्णि य एगूणवीसइभागे जोयणस्स विखंभेणं तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा भरत क्षेत्र के गंगा सिन्धु नदियों से और वैताढ्य पर्वत से ६ खंड हो गये हैं ऐसा जो कहा गया है सो वैताढय पर्वत का क्या है ! इस जिज्ञासा को शान्त करने के निमित्तसूत्रकार उसका स्वरूप प्रतिपादन करते हैं "भरहस्स णं वासस्स बहुमज्झदेसभाए एत्थ णं बेयड्ढे णामं पव्वए पण्णत्ते जे णं भरहं बासं दुहा विभयमाणे२ चिट्ठह" वताढ्य पर्वत भरत क्षेत्र के बिलकुल मध्यभाग में पड़ा हुआ है. इसने भरत क्षेत्र को दो विभागों में विभक्त कर दिया है वे उसके दो विभाग दक्षिणार्द्धमरत और उत्तरार्द्ध भरत है ॥ १० ॥ નદીઓથી અને વૈતાઢ્ય પર્વત થી છ ખંડો થઈ ગયા છે. આજે કહેવામાં આવ્યું છે તે વૈતાઢ્ય પર્વત વિષે શું છે આ જિજ્ઞાસા ને શાંત કરવા માટે સૂત્રકાર तेना स्१३५नु प्रतिमाहन ४२i ४ छे , “भरहस्सण वासस्स बहुमज्झदेसभाए पत्थण धेयडूढं नाम पव्वर पण्णने जे ण भरहं वासं दुहा विभयमाणे २ चिट्ठह" वैताढय पर्वत ભરત ક્ષેત્રના એકદમ મધ્યભાગમાં આવેલ છે. આ પર્વતે ભરતક્ષેત્રને બે ભાગમાં વિભક્ત કરેલ છે. આના તે બે વિભાગો દક્ષિાદ્ધ ભરત અને ઉત્તરાદ્ધ ભરત છે. ૧૧ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy