SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ ७७० जम्बूद्वीपप्रज्ञप्तिसूत्रे चतुर्दशः होनायां पुण्य चतुर्द्दश्यां जातो हीनपुण्य चातुर्द्दशः, तत्र चतुर्दशी खलु तिथिर्जन्माश्रिता पुण्या शुभा च भवति साऽतिभाग्यवतो जन्मनि भवति अत आक्रोशता इत्थमुक्ता तया हीनः इत्यर्थः, तथा ही श्रीपरिवर्जितः ह्रिया लज्जया श्रिया शोभया परिवजिंत: : यः खलु अस्माकं विषयस्य देशस्योपरि वीर्येण आक्रमणात्मकशक्त्या हव्यं शीघ्रमागच्छति आक्रमति 'तं तहाणं धत्ते देवाणुपिया ! जहाणं एस अहं विसयस्स उवरिं विरिएणं णो वमागच्छ' हे देवानुप्रियाः । तत् तथा तेन प्रकारेण खलु ऐनम् 'धत्तेह' प्रक्षि पत दूरीकुरुन यथा खलु एषः अस्माकं विषयस्योपरि वीर्येण हव्यं नागच्छेत् अथ यन्मेघमुखा उक्तवन्तस्तदाह-'त एणं ते' इत्यादि' तरणंते मेहमुहा नागकुमारा देवा ते आवाडचिलाए एवं वयासी' ततः खलु ते मेघमुखा नागकुमारा देवाः तान् आपातकिरातान् एवं वक्ष्यमाणप्रकारेण अवादिषुः कथितवन्तः 'एसणं भो देवाणुप्पि ! भरहे णामं शुभलक्षणों से हीन है केवल दुष्टावसानवाले तुच्छ लक्षणों से ही यह युक्त प्रतीत होता है. यह निर्लज्ज है एवं श्री - शोभा से रहित है. जिसके जन्म समय में चतुर्दशी तिथि पूण्या और शुभ होती वह अति भाग्यवान् होता है. अतिभाग्यशाली के जन्म समय में ही ऐसी चतुर्दशी होती है। यह शब्द जब अधिक क्रोध का आवेग बढा जाता है तब कहा जाता है, ( तहाणं ह देवपिया ! जहाणं एस अम्हं विसयस्स उवरि विरिएणं णो हव्वमागच्छइ) इसलिए हे देवाप्रिय ! इसे तुम इस प्रकार से दूर करो कि जिससे यह हमारे देश के ऊपर जबर्दस्ती आक्रमण नहीं कर पावे. (तपणं ते मेहमुहा णागकुमारा देवा ते अवार्डाचिलाए एवं वयासी एसणं भो देवापिया ! मरहे णामं राया चाउरंत्तचक्कवट्टी महिद्धिए महज्जुईए जाव महासोक्खे, जो स्वलु एस सक्को केणइ देवेण वा दाणत्रेण वा किण्णरेण वा किंपुरिसेण वा महोरगेण वा गंधवेण वा सत्थपओगेण वा संतप्पओगेण वा उद्दवित्तए पडिसेहित्तएवा ) उन आपातकिरतों લાગે છે કે એનેા જન્મ હીન પુણ્ય ચતુઃ શીના દિવસે થયેલા છે. એ શુભલક્ષણૈાથી હીન છે, ફકત દુષ્ટાવસાનવાળા તુચ્છ લક્ષણાથી જ એ યુક્ત પ્રતીત થાય છે. એ નિલજ્જ છે. તેમજ શ્રી-શાભા-થી રહિત છે. જેના જન્મ સમયમાં ચતુશી તિથિ પુણ્યકારક અને શુભ ડાય છે તે અતિ ભાગ્યવાન હેાય છે. અતિ ભાગ્યશાલીના જન્મ સમયે એવી ચતુર્દશી હાય છે. એવા અથ વાચક એ શબ્દ જ્યારે ક્રોધાવેગ વધી જાય છે ત્યારે વ્યંગ્ય માં હેવામાં આવે छे. (तं तहाणं घत्तेह देव णुप्पिया ! जहाणं एस अहं विसयस्ल उवरिं बोरिपणं णो हब्व मागच्छर) मेथी से हेवानुप्रिय ! याने तमेवारी र नसाठी भूझे हे मेथी ये गाभारा वतन (५१ इरीथी मात् आर्डम मेरी शडे नही. (त एणं ते मेहमुद्दा नागकुमारा देवा ते भावाड चिलाए एवं वशसी - एलणं भो देवानुपिया ! भरहे णामं राया वारं वक्त्रट्टी महिद्धिए महज्जुइप जाव महासोक्खे, णी बलु एस सक्को केणइ देवेण वा दाणवेण वा किण्णरेण वा किंपुरिसेण वा महोरगेण वा संधवेण वा सत्ययओगेण वा मंतओगेण वा उद्दवित्तर पडिले हित्तर वा) ते भाषात हिराताना सुमधी આ પ્રમાણે વાત સાંભળીને તે મેઘમુખ નામક નાગકુમાર દેવાએ તેમને આ પ્રમાણે કહ્યુ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy