SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टोका त. वक्षस्कारः सू० १९ आपातचिलातानां देवोपासनादिकम् ७६९ हृदि अवधार्य हृष्टतुष्टचित्तानन्दिताः यावत् हृदयाः परमसौमनस्यिताः सन्तः उत्थया उत्थानम् उत्था ऊर्ध्व भवनं तया उत्तिष्ठति ऊी भवन्तीत्यर्थः 'उहित्ता' उत्थाय जेणेव मेहमुहा णागकुमारा देवा तेणेव उवागच्छंति' ते आपातकिराता यत्रैव मेहमुखा नागकमारा देवा तत्रैव उपागच्छन्ति 'उवागच्छित्ता' उपागत्य 'करयलपरिग्गहियं जाव मत्थर अंजलिं कटु मेहमुहे णागकुमारे देवे जएणं विजएणं वद्धावेंति' करतलपरिगृहीतं यावत दशनखं शिरसावत्त मस्तके अनलिं कृत्वा मेघमुखान् नागकुमारान् देवान् जयेन विजयेन च जयविजयशद्वाभ्यां वर्द्धयन्ति 'बद्धावित्ता' वर्द्धयित्वा ‘एवं वयासी' एवं वक्ष्यमाणप्रकारेण अवादिषुः उक्तवन्तस्ते आपातकिराताः, किमुक्तवन्त इत्याह-एस णं देवाणुप्पिया! केइ अपत्थियपत्थए दुरंतपंतलक्खणे जाव हिरिसिरिपरिवज्जिए जेणं अम्हं विसयस्स उवरि विरिएणं हव्वमागच्छइ' हे देवानुप्रियाः एष खलु कः अप्रार्थितप्रार्थकः अप्रार्थितम् अमनोरथगोचरीकृतं मरणमिति भावः तस्य प्रार्थको अभिलाषी, तथा दुरन्तपान्तलक्षणः, दुरन्तानि दुष्टावसानानि प्रान्तानि तुच्छानि लक्षणानि यस्य स तथा यावत्पदात् हीनपुण्य से उछलने लगा-यहां यावत्पद ते “परम सौमनस्थिताः सन्तः' इन पदों का ग्रहण हुआ है. वे सबके सब स्वयं खडेहुऐ ( उद्वित्ता जेणेव मेहमुहा णागकुमारा देवा तेणेव उवागछति ) और ऊठकर फिर वे जहां पर मेघमुख नाम के नागकुमार देव थे वहां पर आये. ( उवागच्छित्ता करयलपरिग्गहियं जाव मत्थए अंजलिं कटु मेहमुहे णागकुमारे देवे जएणं विजएण वद्धाति ) वहां आकरके उन्होंने दोनों हाथों की अंजलि बनाकर यावत् उसे मस्तक पर घर कर उन मेघमुखनागकुमार देवों को जय विजय शब्दों से वधाई दी. ( वद्धावित्ता एवं वयासी) और वधाई देकर फिर उन्होंने उनसे ऐसा कहा- (एसणं देवाणुप्पिए केई अपत्थियपत्थिए दरंतपंतलक्खणे जाव हिरिसिरि परिवज्जिए जेणं अम्हं विसयस्स उवरि विरिएणं हव्वमागच्छद) हे देवानुप्रिय ! यह कोन है जो हमारे देश पर जबर्दस्ती आक्रमण करके विना मौत के अपनी मौत का अभिलाषी हो रहा है. पता पड़ता है कि हीन पुण्य चतुर्दशी में जन्म हुआ है यह સવેલ અતીવ હર્ષિત તેમજ સંતુષ્ઠ થયા યાવતુ તેમનાં હદયે હષાવેશથી ઉછળવા લાગ્યાં मी यावत् ५४थी (परमसौमनस्थिताः सन्तः) मे ५हनु ७५ थयु छे. तया स मा यया. (उद्वित्ता जेणेव मेहमुहा नागकुमारा देवा तेणेव उवागच्छंति) भने मायने पछी तान्यां भभुम नाम: नागभारे। बता त्या माव्या. (उवागच्छिता करयलपरिगहीयं जाध मत्थप अंजलिं कटु मेहमुहे णागकुमारे देवे जपणं विजएणं वखाति) ni પહાંચી ને તેમણે બને હાથની અંજલિ બનાવીને યાવત્ તે અંજલિ ને મસ્તક ઉપર મૂકી न भुमनागभार हेवाने जय-विजय शहाथी पाभरी मापी. (वडावित्ता एवं वयासी) भने धामणी सापान तमधे तवाने मी प्रमाणे ४थु- (पसणं देगणुपिप केह अपत्थियपत्थिए दुरंतपंतलक्खणे जाव हिरिसिरिपरिवज्जिए जेणं अम्हं विसयस उवरि वीरिएणं हव्वमागच्छद) पानुप्रिय! आप छ? के अभा। वतन 6५२ બલાતું આક્રમણ કરીને વગર મૃત્યુએ પિતાના મૃત્યુને આમંત્રણ આપી રહ્યો છે. એમ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy