SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. ३ वक्षस्कारः सू० १८ भरतसैन्यस्थितिदर्शनम् । ७४७ सकाः दर्पणाकाराः अश्वालङ्कारविशेषा यत्र तदेवंविधम् अहिलाणं मुखसंयमनविशेषो यस्य तत्तथा सुवर्णमयलगामयुक्तमित्यर्थः तथा 'वरकणगमुफुल्लथासगविचित्तरयणरज्जुपासं' वरकनकमुपुष्पस्थासकविचित्ररत्नरज्जुपाश्वम् तत्र वरकनकमयानि सुष्ठु शोभमानानि पुष्पाणि स्थासकाश्च अश्वालङ्कारविशेषाः तैर्विचित्रा रत्नमयी रज्जुः पार्श्वयोः पृष्ठोदरान्तवत्येवयव विशेषयोर्यस्य तत्तथा बध्यन्ते हि पट्टिकाः पर्याणदृढीकरणार्थमश्वाकनामुभयोः पार्श्वयोरिति तथा 'कंचणमणिकणगपवरगणाणाविह घंटिआजालमुत्तिाजालएहिं' काञ्चनमणिकनकप्रवरकनानाविधघण्टिकाजालमौक्तिकजालैः तत्र काञ्चनयुतमणिमयानि केवल कनकमयानि च प्रवरकाणि पत्रिकाभिधानभूषणानि अन्तराऽन्तरा येषु तानि तथाभूतानि नानाविधानि घण्टिकाजालानि मौकिकजालानि च तैः 'परिमंडियेणं पटेण सोभमाणेण सोभमाणं परिमण्डितेन विभूषितेन पृष्ठेन शोभमानेन शोभमानम् 'कक्केयणइंदनीलमरगरमसारगल्लमुहमंडणरइअं' कर्केतनेन्द्रनीलमरकतमसारगल्लमुखमंडलरचितम् तत्र कर्केतनः रत्नविशेषः इन्द्रनील: इन्द्रधनुर्वत् नीलः ईषत् नील. वर्णरत्नविशेषः अतसीवर्णवत्, मरकत: नील-रत्नविशेषः दुर्वावर्णवत् मरतगल्लः एकप्रकारक रत्नविशेष तैः रचितं सज्जितं निर्मितं मुखमण्डलं यस्य तत्तथा तत् अथवा अस्य स्थापिहुए चक्रवर्ती के मनोऽनुकूल होती थी। ( तवणिज्जथासगाहिलाणं ) इसके मुख ऊपर की जो लगाम थी वह सुवर्णनिर्मित स्थासकों से-दर्पणाकारके अलङ्कारो से युक्त थी, ( वरकणगसुफुल्ल थासगविचित्तरयणरज्जुपासं ) इसकी तंगरूप जो रस्सी थी वह रत्नमय थी एवं वरकनकमय सुन्दर पुष्पों से तथा स्थासकों से अलंकारविशेषों से विचित्र थी ( कंचणमणिकणगपयरगणाणाविह घंटियाजालमुत्तियाजालएहिं परिमंडियेणं पटेण सोभमाणेण सोभमाणं ) काञ्चन युक्तमणिमय और केवल कनकमय ऐसे पत्रक नामके अनेक भूषण बीच-२ में जिनमें जरे हुए हैं ऐसे अनेक प्रकार के घण्टिकाजालों से तथा मौतिक जोलों से परिमंडित सुन्दर पृष्ठ से जो सुशोभित है। ( कक्केयण इंदणीलमरगयमसारगल्लमुहमंडणरइअं) कर्केतन इन्द्रनीलमणि, मरकतमणि, एवं मसारगल्ल इन सबसे जिसका मुखमंडलसज्जित किया गया है । अनी 6५२ सवार थये। यता ना मन भुराम थती ती. (तवणिजथासगाहिलाण) એના મુખની જે લગામ હતી તે સુવર્ણ નિમિત સ્થાનકેથી દર્પણકારના અલંકારોથી युस्त ता. ( वरकणव सुफुल्लथासगविचित्तरयणरज्जुपासं ) नी त ३५ २ शडती તે રત્નમય હતી તેમજ વર કનકમય સુંદર પુષ્પોથી તથા સ્થાસકેથી અલંકાર વિશેષોથી વિચિત્ર ती. (कंबणमणिकणगपयरगणाणाविह घटियाजालमुत्तियाजालेहिं परिमंडियेणं पटेण सोभमा णेण सोभमाण) यन युत भश्मिय भने ३४त उनभय वा पत्राना अने मानुष। મધ્યમાં જેમનામાં જડિત છે, એવા અનેક પ્રકારના ઘટિકા જાથી તેમજ મૌક્તિક જા हाथी परिभडित सु२ पृष्ठथा रे सुशामित छ. (कक्केयण इंदणीलमरगयमसारगल्लमुह मंडणरइ) तन-छन्द्रनाल म२४तमा भर मसा२१६ मे सवेथा २नु भुम મંડળી સજિત કરવામાં આવેલ છે અથવા એ પૂર્વોક્ત સ્થાપિતકકેતનાદિ માં જેના Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy