SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ ७०८ जम्बूद्वीपप्रज्ञप्तिसूत्रे दुवारे तेणेव उवागच्छइ उवागच्छित्ता तिमिसगुहं दाहिणिल्लेणं दुवारेणं अई सन्धियारनिवहं । तरणं से भरहे राया छत्तलं दुवालसंसिअं अट्टकण्णियं अहिगरणिसंटियं अट्ठ सोवण्णिय कागणिरयणं परामुसइति तरणं तं चउरंगुलप्पमाणमित्तं अट्ठसुवण्णं च विसहरणं अडलं चउरंससंठा ठि समतलं प्राणुम्माणजोगा जतोलागे चरंति सव्वजणपन्नवगा इव चंदो णइव तत्थ सूरे ण इव अग्गी णइव तत्थ मणिणो तिमिरं णासेंति अंधयारे जत्थ तयं दिव्वं भावजुत्तं दुवालसजोयणाई तस्स लेसाउ विवर्द्धति तिमिर निगरपडिसेहिआओ रर्त्ति च सव्वकालं खंधावारे करेइ आलोअं दिवसभूअं जस्स पभावेण चक्कवट्टी तिमिसगुहं अतीति सेण्णसहिए अभिजेतुं बितियमद्धभरहं रायवरे कागणि गहाय तिमिसगुहाए पुरच्छि मिल्लपच्चत्थिमिल्लेसुं कडएसुं जोयणंतरियाई पंचधणुसयविक्खभाई जोयगुज्जोयकराई चक्कणेमी संठियाई चंदमंडलपडिणिकासाईं एगूण पण मंडलाई आलिहमाणे आलिहमाणे अणुष्पविसइ तरणं सा तिमिस गुहा भरणं रण्णा तेहिं जोयणंतरिहि जाव जोयणुज्जोयकरेहिं एगूण पण्णाए मंडलेहि अलिहिज्जमाणेहिं आलिहिज्ज माणेहिं खिप्पामेव आलोगभूया दिवसभूया जाया यावि होत्था || सू०१५|| , , छाया - ततः खलु स भरतो राजा मणिरत्नं परामृशति 'तोतं' इति सम्प्रदायगम्यम् चतुरंगुलप्रमाणमितं व अनर्घम् त्र्यत्रम्, षडसम्, अनुपमतिद्युतिं दिव्यम्, मणिरत्नपतिसमम्, बैड्यै सर्वभूतकान्तम्, येन च मूर्द्धगतेन न दुःखं किञ्चित् यावद् भवति आरोग्यं च सर्वकालम् तिर्यदेव मनुष्यकृताः उपसर्गाश्च सर्वे न कुर्वन्ति तस्य दुःखम्, संग्रामेऽपि अशस्त्रवध्यो भवति 'नरो मणिवरं धरन् स्थितयौवनकेशावस्थितनखी भवति च सर्वभयविप्रमुक्तः तत् मणिरत्नं गृहीत्वा स नरपति: हस्तिरत्नस्य दाक्षिणात्ये कुम्मे निक्षिपति ततः खलु स भरताधिपो नरेन्द्रो हारावस्तृतः सुकृतरतिदवक्षस्कः यावत् अमरपतिसन्निभया ऋद्धया (युक्तः) प्रथितकीर्तिः मणिरत्नकृताद्योतः चक्ररत्नदेशितमार्गः अनेकराज सह'स्त्रानुयातमार्गः महतोत्कृष्ट सिंहनादबोल कलकलरवेण समुद्ररवभूतामिव कुर्वन् यत्रैव तमि गुहाया दाक्षिणात्यं द्वारं तत्रैवोपागच्छति उपागत्य तमिस्रा गुहां दाक्षिणात्येन द्वारेणाश्येति शशीव मेघान्धकारनिवहम् । ततः खलु स भरतो राजा षट्तलं द्वादशास्त्रम्भष्टकणिकम् अधिकरणिसंस्थितम् अष्ट सौवर्णिकम् काकणीरत्नम् परामृशति । ततः खलु तत् चतु रङ्गुल प्रमाणमितम् अष्टसुवर्ण व विषहरणम् अतुलं चतुरस्रसंस्थानसंस्थितं समतलं मानोम्मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy