SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका ४० ३ पक्षस्कारः सू० १४ तमिस्रागुहाद्वारोद्घाटननिरूपणम् ६९५ 'तए णं तस्स सुसेणस्स सेणावइस्स बहवे राइसरतलवरमाडं विय जाव सत्थवाहप्पभियओ' ततः तमिस्रागुहागमनसङ्कल्पानन्तरं खलु तस्य सुषेणस्य सेनापतेः बहवः राजेश्वर तलवर माडम्बिक यावत् कौटम्बिक इभ्यश्रेष्ठी यावत् सार्थवाहप्रभृतयः सेनापति मनुगच्छन्तीत्यग्रेण सम्बन्धः अत्र यावत् पदात् गणनायक दण्डनायक मन्त्रिमहामन्त्रीत्यादयः पूर्वोक्ताः सर्वे ग्राह्याः 'अप्पेगइया उप्पलहत्थगया जाव सुसेणं सेणावई पिट्टओ २ अणुगच्छति' राजेश्वरादीनां मध्ये अप्येके उत्पलहस्तगता:-उत्पलानि कमलानि हस्ते येषां ते तथा, एवं सर्वाण्यपि विशेषणानि अत्र भरतस्य चक्ररत्नपूजां कर्तुमुधतस्येव वाच्यानि यावत् पदात् अप्येके कुसुमहस्तगताः अप्येके नलिन हस्तगताः, अप्येके सौगन्धिक हस्तगताः अप्येके पुण्डरीकहस्तगताः अप्येके सहस्रपत्रहस्तगताः इति संग्राह्यम् एते एवंभूताः सन्तः सुषेणं सेनापतिं पृष्ठतः २ अनुगच्छन्ति यान्ति 'तएणं तस्स सुसेणम्स सेणावइस्स बहूईओ खुज्जाओ चिलाइयाओ जाव इंगियचिंतियपत्थियविआणिआउ णिउण(राईसरतलवरमाडंबिय जाव सत्थवाहप्पभियओ अप्पेगइया उप्पलहत्थगया जाव सुसेणं सेणावई पिट्ठओ पिट्ठओ अणुगच्छंति) राजेश्वर तलवर मडम्बिक यावत् सार्थवाह आदि जन उस सुषेण सेनापति के पीछे यावत् उत्पल को लिये हुए चल रहे थे. यहां प्रथम यावत् शब्द से "गणनायक, दण्ड नायक' मंत्री, महामंत्री आदि जनों का ग्रहण हुआ है, इनमें कितनेक तो अपने अपने हाथों में उत्पल लिये हुए थे 'तथा द्वितीय यावत् पदानुसारः' कितनेकने अपने अपने हाथों में कुसुम लिये हुए थे, कितनेकने अपने अपने हाथों में नलिन-कमल विशेष-लिये हुए थे. कितनेकने अपने अपने हाथोंमें सौगन्धिक-कमल विशेष लिये हुए थे कितनेकने अपने अपने हाथों में पुण्डरीक लिए हुए थे. कितनेकने अपने अपने हाथों में सहस्त्रदलों वाला कमल लिये हुए थे" इन पदों का ग्रहण हुआ है। (तएणं तस्स सुसेणस्स सेणावइस्स बहुइओ खुजाओ चिलाइयाओ जाव इंगिय चिंतिय पत्थिय विआणिआउ निउणकुसलामओ विणीयाओ सेनापतिना मन (राइसर तलवर माडंबिय जाव सत्थवाहप्पभियओ अप्पेगइया उप्पलहत्थ गया जाव सुसेण सेणावई पिओ पिट्ठओ अणुगच्छंति २श्वरी, तलवारी, भांति यावत સાર્થવાહ વગેરે લોકો જે સુષેણ સેનાપતિની પાછળપાછળ યાવત્ ઉત્પલો લઈને ચાલી રહ્યા હતા. અહીં પ્રથમ યાવત શબદથી ગણનાયકે, દંડ નાયકે, મંત્રીઓ, મહામંત્રીઓ વગેરેનું ગ્રહણ થયું છે. એમાં કેટલાક કે તે પોત પોતાના હાથમાં ઉપલો લઈને ચાલી રહ્યા હતા. તેમજ દ્વિતીય યાવત પદાનુસાર કેટલાક પોત પોતાના હાથમાં પુષ્પો લઈને ચાલી રહ્યા હતા. કેટલાક પિતાના હાથમાં નલિને-કમળ વિશેષો-લઈને ચાલતા હતા. કેટલાક હાથમાં સૌગંધિકે (કમલ વિશેષ) લઈને ચાલતા હતા કેટલાક હાથમાં પંડરિકે લઈને ચાલતા હતા. કેટલાક પિતાના હાથમાં. સહસ્ત્રદલ કમળે લઈને ચાલતા हेत. स. ५:ो अ यया छे. (तपणं तस्स सुसेणस्स सेणावइस्स बहुइओ खुजाओ चिलाइयाओ जाव इंगिय चिंतिय पत्थिय विमाणिआउ निउणकुसलाओ विणीयाबी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy