SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टोका तृ० ३ वक्षस्कारः सू० १४ तमिस्रागुहाद्वारोद्घाटन निरूपणम् त्रिकृत्वः आकुट्टितौ सन्तौ महता शब्देन कौंचारवं कुर्वन्तौ 'सरसरस्स' अनुकरणशब्देन, स्वके स्थाने प्रत्यवाष्वष्किषाताम् स्वकाभ्यां स्थानाभ्यां प्रत्यवस्तृतौ इति वा ततः खलु स सुषेणः सेनापतिः तमिस्रगुहायाः दाक्षिणात्यस्य द्वारस्य कपाटौ विघाटयति विघाटय यत्रैव भरतो राजा तत्रैव उपागच्छति, उपागत्य यावत् भरतं राजानं करतलपरिगृहीतं जयेन विजयेन वर्द्धापयति वर्द्धापयित्वा पवम् अवादीत् विघाटितौ खलु देवानुप्रिय ! afar गुहायाः दाक्षिणात्यस्य द्वारस्य कपाटौ, एतदेव देवानुप्रियाणां प्रियं निवेदयामः प्रियं भवतां भवतु ततः खलुस भरतो राजा सुषेणस्य सेनापतेः अन्तिके पतम् अर्थं श्रुत्वा निशम्य हृष्टतुष्टचित्तानन्दितः यावद् हृदयः सुषेणं सेनापति सत्कारयति सन्मानयति, सत्कार्य सन्मान्य कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा एवम् अवादीत् क्षिप्रमेव भो देवानुप्रियाः ! अभिषेक्यम् हस्तिरत्नं प्रतिकल्पयत हयगजरथप्रवर तथैव यावद् अञ्जनगिरिकूटसन्निभं गजवरं नरपतिः दूरूढे ॥ सू० १४॥ टीका- 'तणं से इत्यादि 'तरणं से भरहे राया अण्णया कयाई सुसेणं सेणावइँ सदावेइ' ततः खलु स भरतो राजा अन्यदा कदाचित् अन्यस्मिन् कस्मिश्चित् काले सुषेणं सेनापतिं शब्दयति आह्वयति 'सावत्ता एवं वयासी' शब्दयित्वा आहूय, एवं वक्ष्यमाणप्रकारेण अवादीत् उक्तवान् 'गच्छ विपामेव भो देवाणुप्पिया' गच्छ खलु क्षिप्रमेव भो देवानुप्रिय ! 'तिमिसगुहाए | तमिस्त्रागुहाद्वार का उद्घाटन- 'तरण से भरtराया अण्णया कयाई' -- इत्यादि ० १४ ॥ टीका 'तएण से भरहे राया अण्णया कयाई) एकदिन की बात है कि भरत राजा (सुसे णं सेणावई सदावेइ ) सुषेण सेनापति को बुलाया - (सद्दवित्ता एवं वयासी) बुलाकर उस से ऐसा कहा - (गच्छणं ख़िपामेव भो देवाणुप्पिया ! तिसिगुहाए दाहिणिल्लस्स दुवारस्स कवाडे विहाडेहि ) हे देवानुप्रिय ! तुम शीघ्र ही जाओ - और तमिस्त्रागुहा के दक्षिण भाग के द्वार के विडों को खोलो (विहाडित्ता) और खोल कर ( मम एयमाणत्तियं पञ्चपिणाहि ) मुझे पिछे खबर दो - - તમિસ્રાણુહાદ્વારનુ ઉદ્ઘાટન 'तपण से भरहे राया अण्णया कयाई छत्याहि ६९१ टीअर्थ - (त पणं से भरहे राया अण्णया कयाइ) मे हिवसनी वात हे हे भरत रानमे (सुलेण सेणाव सहावेह) सुणेषु सेनापतिने मासान्या (सहावित्ता एवं वयासी) मोसावाने तेने या प्रभाषे ऽधु ं (गच्छणं खियामेव मेा देवाणुपिया ! तिमिसगुहाए दाहिणिल्लस्स दुवास्स कवाडे वाडेहि ) हे हेवानु प्रिय ! तमे शीघ्र भवे। भने तभिस्त्रागुडाना दृक्षिष्ट भागना द्वारना उभाडने उद्घाटित उरो (विहाडित्ता) उद्घाटित हरीने (मम पयमाणत्तियं Jain Education International For Private & Personal Use Only • www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy