SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ जेम्बूद्वीपप्रज्ञप्तिसूत्रे शरीरः तत्र सरसेन गोशीर्षचन्दनेन उक्षिप्ताः सिक्ताः गात्रे शरीरे भवा गात्राः शरीरावयवाः वक्षाप्रभृतयो य: शरीरे तदेवं भूतं शरीरं यस्य स तथा अत्र यच्चन्दनेन सेचनमुक्तम् तत् मार्गमननितवपुस्तापव्यपोहाय 'उपि पासायवरगए' उपरि प्रासादवरगतः प्रासादवरं प्राप्तः स सेनापतिः सुषेणः 'फुट्टमाणेहि' स्फुटद्भिरिव अतिरभसा, स्फालनवशात् विदलद्भिरिव मुइंगमत्थएहि' मृदङ्गमस्तकैः तत्र मृदङ्गानां मृदङ्ग नामक वाद्य विशेषाणां मस्तकानीवमस्तकानि उपरितनभागाः उभयपाधैं चर्मोपनद्धपुटानीति तैः वत्तीसइ वद्धेहि' तथा द्वात्रिंशताऽभिनेतव्यप्रकारैः पात्रैर्वा बद्धैः उपसम्पन्नँ 'णाडएहिं' नाटकैः प्रसिदैः तथा 'वरतरुणी संपउत्तेहि' वरतरुणीभिः सुभगाभिः स्त्रीभिः संप्रयुक्तैः प्रारब्धैः' 'उवणच्चिज्ज माणे २' उपनृत्यमानः २ नृत्यविषयी क्रियमाण तदभिनयपुरस्सर नर्तनात्, ‘उवगिज्जमाणे २' उपगीयमानः २ तद्गुणग्रामात् 'उवलालि (लभि) जमाणे' उपलालिज्यमानः तदोप्सिताथेसम्पादनात् महयाहयणट्ट गोय वाइय तंतीतलतालतुडियजब सुषेण सेनापति भोजनादिकार्य से बिल कुल निवृत्त होकर निश्चिन्त हो चुका तब उसके शारीरिक अवयवों पर सरसगोशीर्ष चंदन छिडका गया यहां जो “गात्र शरीर" एकार्थक-वाचक दोशब्द प्रयुक्त हुए हैं सो इनमें गात्र शब्द का अर्थ-शारीरिक अवयव है ऐसे छाती आदिअवयव जिसके शरीर में है वह "सरसंगोशिर्षचन्दनोरिक्षप्तगात्रशरीरः" है यहां जो चन्दन से सेचन होना कहागया है वह इस बात को प्रगट करने के लिए कहा गया है कि उस चन्दन के सेचन से शुषेण सेनापति को जो मार्ग में चलने के कारण शारीरिक श्रम जन्यताप हुओ वड़ शान्त होगया (उप्पि पासायवरगए) इसके बाद वह सुषेण सेनापति अपने श्रेष्ट प्रासाद में पहुंचा वहां पर उसने पांच प्रकार के मनुष्य संबंध कामभोगों को भोगा ऐसा सम्बन्ध यहां लगा लेना चाहिये. (फुडमाणेहिं मुइंगम. स्थएहिं वत्तिसइबद्धेहि ण डाहिं वरतरुणीसंपउत्तेहिं उवणचिज्जमाणे २ उवगिज्जमाणे२ सतना भयामा आवे छे. (सरस गोसीसचंदणाणुक्खितगायसरीरे) न्यारे સુખે સેનાપતિ ભેજનાદિ કાર્યથો એકદમ નિશ્ચિત થઈ ગયા-ત્યારે તેના શારીરિક અવય ७५२ सरस गायन Bizामा मायु ही रे (गायसरीर) मे साथ पाय બે શબ્દ પ્રયુકત થયા છે તો એમાં ગાત્ર શબ્દનો અર્થ શારીરિક અવય. શતી વિગેરે જેના શરીરમાં છે. તે જ “સરસ ગેશીષ ચન્દનેક્ષિત ગાત્ર શરીર છે. અહીં જે ચન્દનથી સિંચિત થયેલું એવું કહેવામાં આવ્યું છે. તે આ વાતને પ્રકટ કરવા માટે કહેવામાં આવ્યું છે. કે તે ચંદનન સે મનથી સુ સેના પતિને જે માગમાં ચાલવાથી શારીરિક श्रम गन्य ता५ ५ ते ७५मित 45 mय (उदिप पासायवरगए) त्यार त સુષેણ સેનાપતિ પિતાના શ્રેષ્ઠ પ્રાસાદ માં ગયે ત્યાં તેણે પાંચ પ્રકારના મનુષ્ય સંબંધી आम नागीन सागच्या या स म द (फुट्टमाणेहिं मुइंगमस्थएहि बत्तिसइबद्धहि णाडपहिं वरतरुणिसंपउत्तहिं उवणचिज्जमाणे २ उगिज्जमाणे २ उवला लिज्जमाणे महयाहयणगीअवादित तंतितलतालतुडिअ घणमुइंग पटुप्पवाइयरवेणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy