SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्र पाश्चात्यलवणसमुद्रस्य पौरस्त्ये, अत्र खलु जम्बूद्वीपे द्वीपे भरतं नाम वर्ष प्रज्ञप्तम् स्थाणु बहुलं कण्टकबहुलं विषमबहुलं दुर्गवहुलं पर्वतवहुलं प्रपातबहुलम् अवझरबहुलं निझर बहुलं गर्तबहुल दरीबहुलं नदीबहुलं हृदबहुलं वृक्षबहुलं गुच्छबहुलं गुल्मबहुलं लताबहुलं वल्लीबहुलम्. अटवीबहुलं श्वापदबहुलं तृणबहुल तस्करबहुल डिम्बबहुलं उमर बहुलं दुर्भिक्ष. बहुलं दुष्कालबहुलं पाखण्डबहुल कृपणबहुल वनीपकबहुलस् ईतिबहुल मारिबहुल कुष्टिबहुलम् अनावृष्टिबहुल राज बहुल रोगबहुल संक्लेशबहुलम् अभीक्षणमभीक्षणं सक्षोभबहुल प्राचीनप्रतीचीनायतम् उदीचीनदक्षिणविस्तोर्णम् उत्तरतः पल्यङ्कसंस्थानसंस्थितं दक्षिणतो धनुष्पृष्टसंस्थितम् त्रिधा लवणसमुद्रं स्पृष्टः गङ्गासिन्धुभ्यां महानदीभ्यां वैताढयेन च पर्वतेन षड्भागाविभक्तं जम्बूद्वीपद्वीप नवतिशतभागं पञ्चषड्विंशं योजनशतं षट्र च एकोनविर्शात भागान् योजनस्य विष्कम्भेण । भरतस्य खलु वर्षस्य बहुमध्य खल वैताढयो नाम पवेतः प्राप्तः, यः खलु भरतं वर्ष द्विधा विभजमानो विभजमानस्तिष्ठति , तद्यथा-दक्षिणार्द्धभरतं च उत्तरार्द्ध भरतं च ॥ सू० १० ॥ ___टीका-'कहिण भंते' इत्यादि गौतमस्वामी पृच्छति-'कहि णं भंते ! जंबुद्दीवे दीवे भरहे णामं वासे पण्णत्ते' हे भदन्त ! जम्बूद्वीपे द्वीपे भरतं नाम वर्ष क्य-कस्मिन् प्रदेशे प्रज्ञप्तं कथितम्, भगवानाह-गोयमा !' हे गौतम ! 'चुल्लहिमवंतस्स क्षुल्लहिमवतः-लघुहिमवतः, 'वासहरपब्वयस्स' वर्पधरपर्वतस्य भरतादिक्षेत्रसीमा कारिणः पर्वतविशयस्य, 'दाहिणेणं' दक्षिणे दक्षिणदिग्मागे 'दाहिणलवणसमुदस्स दक्षि इस प्रकार से जम्बू द्वीप के विषय में अपने द्वारा पूछे गये सकल प्रश्नोका उत्तर सुनकर गौतम स्वामी अपनी स्थिति की अपेक्षा आसन्नवर्ती भरतक्षेत्रके स्वरूप को जानने का इच्छा से प्रेरित होकर तृतीय सूत्रगतचतुर्विधप्रश्न के अन्तर्गत आकारभावस्वरूप चतुर्थ प्रश्न को लेकर के प्रभु से ऐसा पूछते हैं ... "कहि णं भंते ! जंबुदो वे दीवे भरहे णामं वासे पण्णत्ते ?" इत्यादि। टीकार्थ- 'कहि णं भंते ! जंबुद्दीवे दौवे भरहे णामं वासे पण्णत्ते !' हे भदन्त ! जम्बुद्वीप नाम के द्वीप में भरत नाम का वर्ष-क्षेत्र कहां पर कहा गया है ! इसके उत्तरमें प्रभु कहते हैं - "गोयमा ! क्षुल्लहिमवंतस्स वासहरपव्वयस्स दाहिणेणं दाहिणलवणसमुदस्स उत्तरेणं पुरथिम આ પ્રમાણે જબૂદ્વીપના સંબંધમાં પિતાના સર્વ પ્રફનોના જવાબ સાંભળીને હવે ગૌતમ સ્વામી પિતાની સ્થિતિની અપેક્ષા આસનવતી ભરત ક્ષેત્રના સ્વરૂપને જાણવાની ઈચ્છાથી પ્રેરિત થઈને તૃતીયસૂત્રગત ચતુર્વિધ પ્રશ્નની આ તર્ગત આકારભાવ રૂપ ચતુર્થ પ્રશ્નને લઈને પ્રભુ ને આ પ્રમાણે પૂછે છે કે 'कहिणं भंते ! जंबुद्दीवे दीवे भरहे णामं वासे पण्णत्ते ?' इत्यादि सूत्र-१० ટીકાથ–હે ભદન્ત ! જંબુદ્વીપ નામક દ્વીપમાં ભારતના એક વર્ષ-ક્ષેત્ર-કયાં કહેવામાં मावत छ ? माना oratuwi प्रभु ४ छ-'गोयमा ! क्षुल्ल हमवंतस्स वासह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy