SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ ६७४ जम्बूद्रोपप्रज्ञप्तिसूत्रे रथश्रेष्ठयोधयुक्तया चतुरङ्गिण्या सेनया साई अश्व स्तरथपदाति सेन या सह संपारवृतः युक्तः 'महया भडचडगरपहगरवंदपरिक्खित्ते' महता भटविस्तारवृन्द परिक्षिप्तः तत्र महता विपुलेन, भटा:-योद्वारस्तेषां 'चडगर पहगरत्ति' विस्तार वृन्दम् तेन परिक्षिप्तः तेन युक्तः 'महया उक्किद्विसीहणाय बोलकलालसदेणं समुहरवभूयं पिर करेमाणे करमाणे सबिडीए सबज्जूईए सन्धबलेणं जाव निग्घोसनाइएणं जेणे सिंधु महाणई तेणेव उवागच्छइ' उवागच्छित्ता चम्परयणं परामुमई' महता उत्कृष्टः सिंहनाद बोल कलकलशब्देन समुद्ररवभूतमिव कुर्वन् २ सर्वद्धा सर्वद्युत्या, सर्वबले न यावत् निर्धापनादेन सह यत्रैव सिन्धुर्महानदी तत्रैवोपागच्छति उपागत्य, तत्र महतामहता रवेण उत्कृष्टिः-आनन्दध्वनिः, सिंहनादः प्रसिद्धः, बोलो वर्णरहितो ध्वनिः कलालश्च तदितरो ध्वनिः, तल्ल. क्षणो यः शब्दः रवः तेन समुद्ररवभूतमिव प्राप्तमिव दिगमण्डलं कुर्वन् कुर्वन् सर्वर्या सर्वधुत्या, सर्वबलेन, तत्र-सर्वद्धा सर्वया समस्तया दया आभरणादि रूपया लक्ष्म्या : युक्तः तथा सर्वधुत्या सर्वकान्त्या सर्वेबलेन सर्वसैन्येन एवं यावत् निर्घोषनादेन वाधविशेषशब्देन सह वर्तमानः स सुषेण ः यत्रैव सिन्धुर्महानदी तत्रैवोपागच्छति 'उवागच्छित्ता' से वैठा हुमा कोरंट पुष्पों की माला से विराजित ध्रियमाण छत्र से सुशोभित हुमा तथा हय गज रथ एवं प्रवर योधाओं से सहित चतुरंगिणी सेना से घिरा हुआ ( महया भडचढगरपहगरवंदपरिक्खित्ते ) विपुल योद्धाओं के विस्तृत वृन्द से युक हुमा नहां पर सिन्धु नदी थो वहां पर आया-इस प्रकार से यहा संबंध लगा लेना चाहिये साथ में चलने वाली चतरंगिणी सेना की (सक्किट्रिसीहणाय बोल-कलकलसदेणं समुद्दरवमयंपिव करेमाणे २ सन्धिद्धोए सव्वज्जुईए सव्वबलेणं नाव पिग्घोसनाइएणं जेणेव सिन्धू महाणई-तेणेव उवागच्छद) उत्कृष्ट आनन्द ध्वनि से सिंहनाद से अव्यक्त-ध्वनि से एवं कल कल शब्द से समुद्र ही मानों गर्न रहा है इस प्रकार से यह दिग् मण्डल को क्षुभित करता जा रहा था इस तरह अपनी पूर्ण विभति से एवं सर्व द्युति से तथा मर्व बल से यावत् बाघ विशेष के शब्दों से युक्त हुआ यह सुषेण सेनापति रत्न जहां पर सिन्धु नदो थी वहां पर आ पहुंचा (उवागपिछत्ता चम्मरयणं परा સેનાપતિ હાથીના સ્કધ ઉપ૨ સારી રીતે બેઠેલે કરંટ પુષ્પની માળાથી વિરાજિત. પ્રિય. માણુ છત્રથી સુશોભિત થયેલે તેમજ-ય, ગજ, રથ, તેમજ પ્રવર યોદ્ધાઓથી યુક્ત તથા यती सेनाथी परिवृत्त येal. (महयाभडबडगरपहगर वंदपरिक्तित्ते) विपुल योदीએના વિસ્તૃતવૃદથી યુક્ત થયેલે, જ્યાં સિધુ નદી હતી, ત્યાં આવ્યો. આ પ્રમાણે અહીં समय me a ४ साथ यातनारी यतुर (गी सेनानी (उक्किट्ठसीहणाय बोलकलकलमदेणं समुहरवभूय पिव करेमाणे २ सव्बिद्धीए सव्वज्जुईए सव्व बलेणं जाय णिग्घोसनाइएणं जेणेव सिन्धुमहाणइ तेणेव उपागच्छद) Gट मान पनिथी, सिरનાદથી, અવ્યક્ત ઇવનિથી તે જ કલ–કલ શબ્દથી, જાણે કે સમુદ્ર જ ગર્જના કરી રહ્યો હોય, આ પ્રમાણે એ દિગમંડળને મુભિત કરતો પ્રયાણ કરી રહ્યો હતો. આ પ્રમાણે પોતાની પૂર્ણ વિભૂતિથી તેમજ સવદ્યુતિથી તથા સર્વ બળથી યાવત્ વાધવિશેષના શબ્દોથી યુક્ત Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy