SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ ६६८ बूद्वीपप्रज्ञप्तिसूत्रे पश्चिमदिग्वर्त्तिनं निष्कुटं कोणस्थित भरत क्षेत्रखण्ड रूपम्, इदं चक्रुर्विभाजकै विर्भक्तमित्याह'ससिंधु सागरगिरिमेरागं' इति ससिन्धुसागरगिरिमर्यादम् तत्र पूर्वस्यां दक्षिणस्यां च सिन्धुर्नदी पश्चिमायां सागरः - पश्चिमसमुद्रः उत्तरस्यां गिरिर्वैतादयः एतैः कृता मर्यादा विभागरूपा तया सहितम् यत् तत्तथा एभिः कृतविभागमित्यर्थः ' समविसमणिक्खुडाणि य' समविषमनिष्कुटानि च समानि च समभूमिभागवर्त्तोनि विषमाणि च - दुर्गभूमिभागवर्त्तीनि च यानि निष्कुटानि अवान्तरक्षेत्रखण्डरूपाणि तानि तथा 'ओअवेहि' साधय तत्र विजयं कुरु अस्मद् आज्ञां प्रवर्तय 'ओअवेत्ता' साधयित्वा 'अग्गाई' वराई' रयणाई पडिच्छादि' अाणि कानि वराणि प्रधानानि रत्नानि स्वस्वजातौ उत्कृष्टवस्तूनि प्रतीच्छ गृहाप 'पडिच्छित्ता' प्रतीष्य गृहीत्वा 'ममेय माणत्तियं पच्चप्पिणाहि' मम एतामाज्ञप्तिकां प्रत्यय ततो भरतेन आज्ञापिते सति सुषेणो सेनापतिः यादृशो गुणी यथा च कृतवान् तथाsss - 'तर णं से सेणावई बलस्स णेया भरहे वासंमि विस्सुयज से महाबलपरकमे महप्पा ओसी अलक्खणजुत्ते मिलक्खुभासाविसारए चित्तचारुभासी' ततः खलु स सुषेणः सेनापतिः बलस्य हस्त्यादिस्कन्धरूपस्य नेता स्वामी स्वातन्त्र्येण प्रवर्तकः भरते सिन्धु महानदी के पश्चिमदिग्वर्ती भरतक्षेत्र खण्डरूप निष्कुट प्रदेश को जो कि पूर्व में और दक्षिण दिशा में सिन्धु महानदी के द्वारा, पश्चिम दिशा में पश्चिम समुद्र के द्वारा और उत्तर दिशा में वैतानामक गिरि के द्वारा विभक्त हुआ है तथा वहां के सम विषमरूप - अवान्तर क्षेत्रों को हमारे अधीन करो. अर्थात् वहां जाकर तुम हमारी व्याज्ञा के वशवर्ती उन्हें बनाओ (ओमवेत्ता - अग्माई वराई रयणाई पडिच्छाहि) हमारी आज्ञा के वशवर्ती उन्हें बनाकर वहां से तुम श्रेष्ठ नवीन रत्नों को-अपनी२ जाति में उत्कृष्ट वस्तुओं को ग्रहण करो (पडिच्छित्ता ममेयमाणित्तियं पच्चष्पिणाहि ) ग्रहण करके फिर हमें हमारी इस आज्ञा की पूर्ति हो जाने की खबर दो (तते णं से सेणाबाई बलस्स आ भर हे वासंमि विस्सुअजसे महाबलपरक्कमे महप्पा ओअसी तेय लक्खण जुत्ते मिलक्खु भासा विसारए चित्तचारुभासी) उस प्रकार से भरत के द्वारा आज्ञप्त हुआ वह सैन्य का नेता સિન્ધુ મહાનદીના પશ્ચિમ દિગ્વતી ભરતક્ષેત્ર ખ’ડરૂપ નિષ્કુટ પ્રદેશને કે જે પૂર્વમાં અને દક્ષિણમાં સિન્ધુ મહાનદી વડે પશ્ચિમ દિશામાં પશ્ચિમ સમુદ્ર વડે અને ઉત્તર દિશામાં વૈતાઢ્ય નામક ગિરિ વડે વિભક્ત છે, તેમજ ત્યાંના બીજા સમ-વિષમ રૂપ અવાન્તર ક્ષેત્રાને અમારે અધિન કરો. અર્થાત્ ત્યાં જઈને તમે અમારી આજ્ઞાવતી તેમને મના (ओअवेत्ता अग्गाईं वराई रयणाई पडिच्छाहि) भारी खाज्ञा वशवर्ती अनावीने त्यांथी तभे नवीन रत्नाने हरैः प्राश्नी उत्कृष्टतम वस्तुमने श्रषु । (पडिच्छित्ता ममेश्रमाणत्तियं पच्चप्पिणाहि श्ररीने पछी आज्ञा पूरी थवानी अमने सूचना आये।. (त पणं सेणापई बलस्स आ भरहे वासंमि विस्सुअजसे महाबलपक्कमे महप्पा ओअसी तेयलक्खणजुत्ते मिलक्खुभासाविसारपचितचारुभासी) मा प्रमाणे भरत द्वारा आज्ञप्त थयेसो ते सेनापति सुषेषु है જેને યશ ભરતક્ષેત્રમાં પ્રખ્યાત છે એના જેના પ્રતાપથી ભરતની સેના પ્રાક્રમશાલી માન Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy