SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका ४० वक्षस्कारः सू० १३ सुषेणसेनापतेवियजवर्णम् ६६७ रुपनर्यान्त, मस्तककृताञ्जलिपुटार, पुनरपि मस्तके अञ्जलिं कृत्वा प्रणताः यूय मस्माकमत्र स्वामिनः देवतामिव शरणागताः स्मो वयं युष्माकं विषयवासिन इति विजयं जल्पन्तः सेनापतिनायथाई स्थापिताः पूजिता विसर्जिताः निवृत्ताःस्वकानि स्वकानि नगराणि पत्तनानि अनुप्रविष्टाः। तस्मिन् काले सेनापतिः सविनयो गृहीत्वा प्राभृतानि आभरणानि भूषणानि रत्नानि च पुनरपि ताँ न्धुिनामधेयामुत्तीणः अक्षतशासनबलः तथैव भरतस्य राज्ञो निवेदयति निवेदयित्वा च प्राभूतानि अर्पयित्वा च (स्थितः) सत्कारितः सम्मानितः सहर्षः बिसृष्टः स्वकं पटमण्डपमधिगतः । ततः खलु सुषेणः सेनापतिः स्नातः कृतबलिकर्मा कृतकौतुकमङ्गलप्रायश्चित्तः जिमितभुक्त्युत्तरागतः सन् यावत् सरसगोशीर्षचन्दनोक्षित गात्रशरीरः उपरि प्रासादवरगतः स्फुटद्भिः मृदङ्गमस्तकैः द्वात्रिंशद्बद्धैर्नाटकैः वरतरूणी सम्प्रयुक्तैः उपनृत्यमानः २, उपगीयमानः २, उपलभ्य (लाल्य) मानः २, महताऽहतनाटय गीतवादित तन्त्री तल ताल त्रुटित घनमृदङ्गपटुप्रवादितरण इष्टान् शब्दस्पर्श रसरूपगन्धान पञ्चविधान मानुष्यकान् कामभोगान् भुजानो विहरति ॥सू० १३॥ टीका-'तए णं से' इत्यादि । 'तए णं से भरहे राया कयमालस्स अट्ठाहियाए महामहिमाए णिवत्ताए समाणीए सुसेणं सेणावई सद्दावेइ' ततः खलु स भरतो राजा चक्रवर्ती कृतमालस्य विजयोपलक्षिकायाम् अष्टाहिकायां महामहिमाया निवृत्तायां समासायां सत्याम् सुषेणं सुषेणनामकं सेनापति शब्दयति अह्वयति 'सदावित्ता' शब्दयित्वा आहूय एवं वयासी' एवं वक्ष्यमाणप्रकारेण अवादीत् उक्तवान् ‘गच्छाहिणं भो देवाणुप्पिया। सिंधए महाणईए पच्चथिमिल्लं णिक्खुड ससिंधु सागरगिरिमेरागं समविसमणिक्खुडाणियो अवेहि' गच्छ खलु भो देवानुप्रिय ! सेनापते सुषेण ! सिन्ध्वा महानद्याः पाश्चात्यं 'तएण से भरहे राया कयमालस्स अट्ठाहियाए'-इत्यादि सूत्र-१३. टीकार्थ-जब श्रेणि प्रश्रेणिजनों ने कृतमाल देव को साधने के निमित्तकिये गये भरत राजा को उनके द्वारा आदिष्ट आठ दिन तक के महामहोत्सव हो जाने की खबर दे दी तब भरत-राजा ने (ससेणं सेणावई सद्दावेइ) सुषेण नाम के सेनापति को बुलाया (सहावित्ता एवं वयासी) और बलाकरके उससे ऐसा कहा-(गच्छाहिणं भो देवाणुप्पिय ! सिंधूए महाणईए पच्चस्थिमिल्लं णिक्खुड ससि-न्धुं सागरगिरिमैरागं समविसमणिक्खुडाणि अ ओअवेहि) हे देवानु प्रिय । तुम 'तपण से भरहे राया कयमालस्स अट्ठाहियाए' इत्यादि-सूत्र-॥१२॥ ટીકા-કતમાલદેવને સાધ્યા પછી ભારત મહારાજાએ શ્રેણી પ્રશ્રેણી જનેને આઠ દિવસનો મહામહેન્ન આયોજિત કરવાની આજ્ઞા આપી. ભરત મહારાજાની આજ્ઞા મુજબ મહામહોત્સવ सन २४ भवानी ने भग२ माथी त्यारे १२० २१ (सुसेण सेणाव सहावेइ) सस नाम सेनातिन बोलाव्य. (सहावित्ता एवं वयासी) मन मोवी ने आ अमान . (गच्छाहिण भो देवाणुपिया ! सिधूप महाणइए पच्चस्थिमिल्लं णिकरपुर ससिन्धु सागरगिरिमेरागं समविसमणिक्खुडाणि भ ओअवेहि) पानुप्रिय! तम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy