SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वोपप्रज्ञप्तिसूत्र नवोत्तरद्विशताधिक गोडशसहस्र पहितलक्षत्रयपरिमितस्य (३१६२०९) चतुभिर्भागे हृते लब्धानि द्विपञ्चाशदधिकानि एकोनाशीति सहस्राणि कोशश्चैकः । परिधि सत्कस्य क्रोशत्रयस्य चतुभिर्भागे हृते लब्धः पादोन एकः क्रोशः पूर्वलब्धक्रोशेकेन सयोजने जातं पादोनं क्रोशद्वयम् (१।।) परिधि सत्कानामष्टाविंशत्यधिकशतक (१२८) धनुषां चतुर्भि र्भागे हृते लब्धानि द्वात्रिंशद् धनूषि (३२) परिधिसत्कानां त्रयोदशांगुलानां चतुर्भिर्भागे हृते लब्धानि त्रीण्यंगुलानि ३ अवशिष्टमेकांगुलम् एतदेवांगुलं परिधिसत्केनाद्धांगुलेन सह मीलने जातं सार्द्दकमंगुलम् , एकांगुलस्याष्टौ यवां इति साकांगुलस्य यवकरणे जाता द्वादश यवाः, एषां चतुर्भिर्भागे हृते लब्धाः पूर्णास्त्रयो यवाः । इत्येकैकस्य द्वारस्यान्तरं जातं-द्वि पञ्चाशदधिकैकोनाशीति सहस्त्र योजनानि (७९०५२) पादोन क्रोशद्वयं (१॥) द्वात्रिंशद्धनूंषि (३२) त्रीण्यं गुलानि त्रयो यवाश्च (६९०५२ यो , १॥ क्रो०, ३२ धनु, ३ अं, ३ यव) इत्येवमायातमेकैक द्वारान्तरम् एकोनाशीतिसहस्राणि द्विपञ्चाशदधिकानि योजनानि किञ्चिदनमर्धयोजनं चेति । इत्येव दृढीकत एका गाथामाह-"अउणासीइ सहस्सा, बावणं चेव जोयणा हंति । कम करने पर शेष रहे हुए ३१६२०९ को ४ से भाजित करने पर ५२ अधिक ७९ हजार योजन और १ कोश लब्ध होता है अर्थात् ७९ हजार ५२ योजन एवं १ कोश आता है परिधि संबंधी तीन कोश को ४ से भाजित करने पर' । कोश लब्ध होता है इसमें पूर्वलब्ध एक कोश मिलाने से १॥ हो जाते है अब १२८ धनुष में ४ का भाग देने पर ३२ धनुष होते हैं परिधि के जो १३ अंगुल है उनमें ४ का भाग देने रप ३ अंगुल लब्ध होते हैं और १ अंगुल बचता है इस एक अंगुल को परिधि के आधे अंगुल के साथ जोड़ देने से १॥ अंगुल हो जाता है आठ जी का एक अंगुल होता है १॥ अंगुल के १२ जो होते हैं । १२ में ४ भाग देने से ३ अंगुल आते हैं, इस तरह एक एक द्वार का अंतर ७९०५२ योजन १॥ कोश, ३२ धनुष ३ अंगुल और ३ जौ का निकल आता है । यही बात “अउકમ કરવાથી અવશિષ્ટ ૩૧ ૬૨૦૯ ને નથી ભાજિત કરવાથી પર અધિક ૭૯ હજાર જન અને ૧ ગાઉ લબ્ધ થાય છે. એટલે કે ૭૯ હજાર પર યોજન અને ૧ પેશ આવે છે. પરિધિ સંબંધી ત્રણ ક્રોશને ૪ થી ભાજિત કરરાથી કોશ લબ્ધ થાય છે આમાં પૂર્વ લબ્ધ એક કોશને સરવાળો કરવાથી ૧ાા થઈ જાય છે. હવે ૧૨૮ ધનુષમાં ૪ ને ભાગાકાર કરવાથી ૩૨ ધનુષ થાય છે. પરિધિના જે ૧૩ અંગુલે છે તેમાં ચાર નો ભાગાકાર કરવાથી ૩ અંગુલ લબ્ધ થાય છે અને ૧ અંગુલ શેષ રહે છે. આ એક અંગુલ ને પરિ. ધિના અર્ધા અંશલની સાથે સરવાળો કરવાથી ૧ાા અંગુલ થઈ જાય છે. આઠ જવનો એક અંગુલ થાય છે. ના અંગુલના ૧૨ જવ હોય છે. ૧૨ માં ૪ નો ભાગાકાર કરવાથી ૩ અંગુલ આવે છે આ પ્રમાણે એક એક દ્વારનું અંતર ૭૯૦૫૨ જન ૧ ગાઉ ૩૨ ધનુષ ૩ અંગુલ अनावर याय यश पात 'अउणासीह सहस्सा बावणं चेव जोयणा हंति ऊणच अदध जोयणा दारंतरं जंबुदीवस्स" थ। १ ४२वामां भावी छ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy