SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. वक्षस्कारः सू० १० रथवर्णनपूर्वकं भरतस्य रथारोहगम् ६४१ आयुधगृहशालातः प्रतिनिष्कामति पडिणि खमिता' प्रतिनिष्क्रम्य 'अंजलिखपडिवण्णे जाव पुरंते चेव अंबरतलं उत्तरपच्चत्थिमं दिसिं पभासतित्थाभिमुहे पयाएयावि होत्था' अंतरिक्षप्रतिपन्नं गगनगतं यावन् दिव्यत्रुटित वाधविशेषशब्दसन्निनादेन अम्बरतलं पूरयदिव उत्तरपाश्चात्याम उत्तरपश्चिमां वायवी दिशं प्रभासतीर्थाभिमुखं प्रयातं चाप्यभवत्, अत्र शुद्धदक्षिणवर्तिनो वरदामतीर्थतः शुद्धपश्चिमवर्तिनि प्रभासे गमनाय इत्थमेव पथः सरलत्वात्, अन्यथा वरदामतः पश्चिमागमने अनुवारिधिवेलं गमनेन प्रभासतीर्थप्राप्तिः दूरेण स्यात् इति, प्रभासनाम तीर्थ यत्र सिंधुनदी समुद्रं प्रविशति, 'तएणं से भरहे राया तं दिव्वं चक्करयणं जाव उत्तरपच्चस्थिमं दिसिं तहेव जाव पच्चत्थिमदिसाभिमुहे पभासतित्थेणं लवणसमुदं ओगाहेइ' ततः खलु स भरतो राजा तद्दिव्यं चक्ररत्नं यावदुत्तरपाश्चात्याम् उत्तरपश्चिमां वायवी दिशं प्रभासतीर्थाभिमुखं प्रयातं प्रयाणं कुर्वन्तं पश्यतीति यावत्पदाद् बोध्यम् यत्र यवत्पदात् 'पासइ' इत्यारभ्य पूर्ववत्सर्व ग्राह्यम् हो चुकता है-तब वह दिव्य चक्ररत्न आयुधगृह शाला से बाहर निकलता है। (पडिणिक्खमित्ता अंतलिक्खपडिवन्ने जाव ते चेव अंबरतलं उत्तर पच्चत्थिमं दिसिं पभासतित्थाभिमुहे पयाए यावि होत्था) वहां से बाहर निकल कर बह आकाश तल में यावत् रहता हुआ ही दिव्य त्रुटित वाचविशेष के शब्द सन्निनाद से अम्बर तल को भरता२ सा उत्तर पाश्चात्यदिशा की ओर अर्थात् वायव्यदिशा में रहे हुए प्रभासतीर्थ की ओर चलने लगता है। क्योंकि वहां से यहां मानेका यही सीधा सरल रास्ता है। अन्यथा वरदामतीर्थ से पश्चिमागमन में यदि समुद्र की वेला से होकर प्रभासतीर्थ में जाया जावे तो इससे प्रभासतीर्थ बहुत दूर पड़ जाता है। यह प्रभासतीर्थ जहां सिन्धु नदी समुद्र में प्रवेश करती है वहीं पर है । (तएणं से भरहे राया तं दिव्वं चक्करयणं जाव उत्तरपञ्चत्थिमं दिसिं सहेव जाव पञ्चस्थिमदिसाभिमुहे पभासतित्थेण लवणसमुदं मोगाहेइ) इसके बाद वह भरतचक्री जब अपने दिव्य चक्ररत्न को उत्तर पाश्चात्यलाओ पडिमिक्खमइ) मा प्रमाणे १२हम तीर्थाधिपति हे सुमारना वियोपयमा पारस કરવામાં આવેલ તે આઠ દિવસનો મહત્સવ સમાપ્ત થયે ત્યારે તે દિવ્ય ચક્રરન આયુધ मामाथी पा२ नीले छे. (पडिणिकनिमित्ता अंतलिक्खपडिवन्ने जाव पूर्यते चेव अंबरतलं उत्तरपच्चत्थिम दिसि पभासतित्थाभिमुहे पयाए याविहोत्था) त्यांथी माडर નીકળીને તે આકાશતલમાં યાવત્ સ્થિત રહીને જ દિવ્ય ત્રુટિત વાધવિશેષના શબ્દ શક્નિનાદથી અમ્મર તલને સપૂરિત કરતું ઉત્તર પાશ્ચાત્યદિશા તરફ એટલે કે વાયવ્ય દિશા તરફ આવેલા પ્રભાસતી તરફ ચાલવા લાગે છે. કેમકે અહીંથી ત્યાં પહોંચવાને સીધેસરલ રરતા એજ છે. જે વરદામતીર્થથી પશ્ચિમાગમનમાં સમુદ્ર–વેલા ઉપર થઈને પ્રભાસતીર્થ તરફ પ્રયાણ કરવામાં આવે તે એથી પ્રભાસતીર્થ પર્યાપ્ત દૂર થઈ પડે છે. આ પ્રભાसती या भिन्धु नही समुद्रमा प्रवेश छे त्यांत छ. (तएणं से भरहे राया तं दिव्वं चमकरणं जाव उत्तरपच्चत्थिम दिलितहेव जाव पच्चत्थिमदिसाभिमुहे पभासतित्थेणं लवण. समई ओगाहेड) त्या२ मा भरती यारे पोताना हिव्य यत्नाने उत्तर पाश्चात्यदिशा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy