SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ ६३६ जम्बूद्वीपप्रज्ञप्तिसूत्रे तत्वात् 'सुअतोंडरागं' शुकतुण्डम् शुकमुखम् एतेषां राग इव रागो रक्तता यस्य स तथा तम् 'पुनश्च कीदृशम् 'गुंजद्धबंधुजीवग रतहिंगुलग णिगर सिंदूररुइलकुंकुमपारेवय चरणयण कोइलदसणावरणरइता तिरेगरत्तासोग कणग केसुय गयतालसरिंदगोवगसमप्पमप्पगासं' गुजार्द्धबन्धुजीवकरक्तहिङ्गुलकनिकर सिन्दूररुचिरकुङ्कुमपारावतचरणनयनको किलदशनावरण र विदातिरक्ताशोककनककिंशुक गजतालु सुरेन्द्रगोपकसमप्रभप्रकाशम्, तत्र गुजार्द्धम् रक्तिकार्धरागभागः बन्धुजीवकं द्विप्रहरविकाशिरक्तपुष्पम्, रक्तः संमर्दितो हिंगुलकनिकरः सिदूरम् प्रसिद्धम्, रुचिरं मनोज्ञं चाक्यचिक्यरक्ततायुक्तम् कुङ्कुमम् पारावतचरणः कपोतचरणः, नयनकोकिलः कोकिलनयनद्वयम् अत्र पदव्यत्ययः आर्षत्वात् दशनावरणम् अधरोष्ठः, रतिदो मनोहरः अतिरक्तः अधिकारुणोऽत्यन्तलालिमायुक्तोऽशोकः अशोकतरुः, इदृशं च तथैव कनकं किंशुकं पलाशपुष्पम् तथा गजतालु हस्तितालु सुरेन्द्रगोपको वर्षासु रक्तवर्णः क्षुद्रजन्तुः विशेषः एभिः समा-सदृशी प्रभा - छविः तथा एवंविधः प्रकाशः तेजः समूहो यस्य स तथा तम्, पुनश्च कीदृशम् । 'बिम्बफल सिलप्पवाल उद्वितस्वरसरिसं' बिम्बफल श्लीलप्रवाळ यद्वा शिलप्रवालोत्तिष्ठतसूरसदृशम् तत्र बिम्बफलं - प्रसिद्धम् 'सिलप्पवाल' ति अत्र अश्लील शब्द इव श्रियं लातीति श्लीलम् एवंविधं यत्प्रवालं श्लीलप्रवालं परकर्मित विद्रुमः यद्वाशिळाप्रवालं शिलाशोधितविद्रुमः तथा उत्तिष्ठत्सूर :- उद्गच्छत्सूर्यः तेषां सदृशो यः स तथा तम्, 'सव्वोउय सुरहि कुसुमआसत्तमल्लदामं' सर्वर्तुकसुरभिकुसुमासक्तमाल्यदामानम्, तत्र सर्वर्तुकानि षड् ऋतुभवानि यानि विजलो, तप्त सुबर्ण - अग्नि से उसी समय निकले हुए सुवर्ण पङ्कज- रक्तकमल, जपाकुसुम, प्रदीप्त अग्नि और शुककी चोंच इनकी रक्तता जैसी थी ( गुंजद्ध बंधुजीवग, रत्तहिंगुल गणिगर, सिंदूर रुइर कुंकुम, पारेवयचरणयण कोईलद सनावरण रइदातिरेगर त्तासोग कणगके सुयगयतालु सुरिंदगोवगसमप्पभपगासं) इसको छवि और तेजः प्रकाश रत्तीके अर्धभाग बन्धुजीवक - द्विप्रहर प्रकाशोरक्त पुष्प, रक्तहिंगुलक, निकर, सिन्दूर, रुचिरकुंकुम, पारावतचरण, कोकिनेत्र, दशना वरण-अधरोष्ठ, रतिद मनोहर, एवं अतिरिक्त अशोक वृक्ष, कनक किंशुक पुष्प; गजतालु, एवं सुरेन्द्रगोपक - जुगनु, इन सबकी छवि और तेजः प्रकाश के जैसा था (बिंब फलमिलपवालउद्वितसुरसरिसं सव्वोउयसुरहिकुसुम आसत्त मल्लदामं, उसिय सेयज्झयं ) यह रथ - विद्युत्, तप्तसुत्र - अमिथी तर ४ मा अढेसा सुवथु, ४४-२४८ ४भाग, क्याशुभ प्रदीप्त व्यक्ति ने पोपटनी ययु लेवी हुती. (गुजद्ध बन्धुजीवग, रतहिं गुलगणिगर सिदूररुहर कुंकुम परिवयवरणणयण कोइल सनावरण इदाति रेगरतासोग कणग केसुयगयतालु सुदिगोवगलमध्यभागासं) सेनी छमिये रोग अाश रतीने म ભાગ, મન્યું જીવક-દ્ધિ પ્રહર પ્રકાશી રક્ત પુષ્પ, હિં'ગુલક, નિકર, સિંદૂર, રુચિર કર્યું, પારાવતા ચરણુ, કેકિલ નેત્ર, દનાવરણુ-અધરા, રતિઃ મનેાહર, અતિરક્ત અશેક વૃક્ષ, કનક કશુક પુષ્પ, ગજતાલુ તેમજ સુરેન્દ્ર ગાયક એટલે કે ખદ્યોત એ સર્વ જેવુ . (विफलसिलप्पवाल उट्ठितसुरसरिसं सव्वोउयसुरद्दिकुसुम आसत्तमबलदामं उसि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy