SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका ४० बक्षस्कारः सू०९ आशप्त्यनन्तरं वर्द्धकीरत्नस्य कौशल्यनिरूपणम् ६२५ पूर्वद्वाराणि स्वस्तनादीनि षोडशदक्षिणद्वाराणि धनदादीनि, षोडश उत्तरद्वाराणि दुर्भगा. दीनि षोडश पश्चिमद्वाराणि पुनश्च कीदृशम् 'णंदावत्तेय वद्धमाणे सोस्थिय रुयग तह सव्वओभद्द सण्णिवेसे य बहुविसेसे' नन्द्यावर्त्त-गृह विशेषे एममग्रेतने विशेषणेष्वपि. च शब्दः समुच्चये, वर्द्धमाने स्वस्तिके रुचिके तथा सर्वतोभद्रसन्निवेशे च बहुविशेषः प्रकारो ज्ञेयतया कर्त्तव्यतया च यस्य तत् बहुविशेषम्, नन्द्यावर्तादिगृहविशेषस्त्वयं वराहोक्तः "नन्द्यावर्तमलिन्दैः शालाकुड्यात् प्रदक्षिणान्तगतैः । द्वारं पश्चिममस्मिन् विहाय शेषाणि कार्याणि ॥१॥ इत्यादि पुनश्च कीदृशम् 'उदंडिय देव कोहदारुगिरिखायवाहणविभागकुसले' उद्दण्डिकदेवकोष्ठदारु गिरिखातवाहनविभागकुशलम्-तत्र उध्वं दण्डे भवं उद्दण्डिक:ध्वजः देवा इन्द्रादि प्रसिद्धाः, कोष्ठः उपरितनगृहम्, धान्यकोष्ठो वा, दारुणि- वास्तुचितकाष्ठानि, गिरयो-दुर्गादिकरणार्थ जनाबासयोग्याः पर्वताः, खातानि-पुष्करिण्यादिकानि वाहनानि शिबिकादीनि एतेषां विभागे कुशलम्-सर्वथा निपुणम् 'इअ तस्स बहुगुणद्धे थवह रयणे गरिंदचंदस्स'इत्युक्तप्रकारेण बहु गुणाढ्यं तस्य नरेन्द्रचन्द्रस्य भरतचक्रिणः स्थपतिरत्नं वर्द्धकिरत्नम् 'तवसंयमनिविटे किं करवाणी तु वट्ठाई' तपः संयमाभ्यां द्वाराणि, स्वस्तनादीनि षोडश दक्षिणद्वाराणि, धनदादीनि षोडश उत्तरद्वाराणि, दुर्भगादीनि षोडश पश्चिमद्वाराणि" णंदावत्ते य वद्धमाणे सोस्थियरुयगतह सवओभदसण्णिवेसेय बहुविसेसे) नन्यावर्त, वर्द्धमान, स्वस्तिक, रुचक तथा सर्वतोभद्रसन्नि वेश इनके निर्माण कार्य में वहबहुत विशेषज्ञ था-नन्द्यावर्तादिगृहविशेषके सम्बन्धमें वराह ने ऐसा कहा है नन्द्यावर्तमलिन्दैः शालाकुड्यात् प्रदक्षिणान्तगतैः ।। द्वारं पश्चिममस्मिन् विहाय शेषाणि कार्याणि ॥१॥ इत्यादि (उइंडियदेवकोट्ठदारुगिरिखायवाहणविभागकुसले ) उद्दण्डिक-ध्वज, इन्द्रादिक देव, ऊपर का गृह-कोष्ठ, अथवा धान्यकोष्ठ दार-गृह के योग्य काण्ठ, कोठ आदि बनाने के लिये जनावासयोग्य पर्वत, वात-पुष्करिणी मादि एवं वाहन शिबिकादिक-इनके विभाग में वह कुशल था, (इय तस्स बहुगुणद्धे थवइरणये परिंदचंदस्स-तवर्सजमनिविटे किं करवाणीतु वढाई) इस पूर्वोक्त प्रकार प्रभार छ-प्रमोदविजयादीनि षोडश गृहाणि पूर्वद्वाराणि, स्वस्तनादीनिषोडश दक्षिण द्वाणि धनदादीनि षोडश उत्तरद्वाराणि दुर्भगादीनि षोडश पश्चिमद्वाराणि णंदावत्ते य पद्धमाणे सोत्थियरूयगतह सवओभह सण्णिवेसेय बहुविसेसे) नन्धावत, पद्धमान स्वस्ति या તેમજ સર્વતૈભદ્રસન્નિવેશ એ સર્વેના નિર્માણ કાર્યમાં તે ખૂબ જ વિશેષજ્ઞ હતે. નન્હાદિવર્તાદિ ગૃહવિશેષના સંબંધમાં વરાહે આ પ્રમાણે કહ્યું છે – नन्द्यावर्तमलिन्दैः शालाकुड्यात् प्रदक्षिणान्तगतैः . द्वारं पश्चिममस्मिन् विहाय शेषाणि कार्याणि ॥१॥ इत्यादि । (उइंडिय देवकोट्टदारुगिरिखायवाहणविभागकुसले) 3-4r, छन्द्राहि हेव, ઉપરનું ઘર-કેષ્ઠ, અથવા ધાન્ય કઠ, દારુ-યોગ્ય કાઠ, કેઠ વગેરે બનાવવા માટે જનાવાસ ચોગ્ય પર્વત, ખાત-પુષ્કરિણી વગેરે તેમજ વાહન-શિબિકાદિક-એમના વિભાગમાં તે કુશળ डतो. (इयतस्स बहुगुणद्ध थवहरयणे परिंदचंदस्स-तव संजमनिवि? किं करवाणी तु वढाई) એ પૂર્વોક્ત પ્રકાર મુજબ અનેક ગુણ સમ્પન તે ભરતચક્રી-પિતરન-વદ્ધકિરન કે જેને Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy