SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. वक्षस्कारः सू० ७ मागधतीर्याधिपतेः भरतं प्रत्युपस्थानीयार्पणम्६०७ 'खिप्पामेव भो ! देवाणुप्पिया' इति, क्षिप्रमेव भो देवानुप्रियाः ! 'उस्मुक्कं उक्करं जाव मागहतित्थकुमारस्स देवस्स अट्टाहियं महामहिमं करेह' उच्छुल्काम् उत्करां यावत् मागधतीर्थकुमारस्य देवस्य विजयोपलक्षिकाम् अष्टाहिकां अष्टदिनसम्पाधां महामहिमां महान् महिमा यस्यां सा ताम् कुरुत तत्र-उच्छुल्कामिति उन्मुक्त:-त्यक्तः शुल्क:-राजकीयदेयद्रव्यं यस्यां सा तथा ताम् यावत् पदात् उच्छुल्कादि सर्व विशेषणविशिष्टां कुरुतेति सम्बन्धः 'करित्ता' कृत्वा मम एयमाणत्तियं पच्चप्पिणह' मम एताम् आज्ञप्तिकां प्रत्यर्पयत-परावर्तयत 'तए णं ताओ अट्ठारससेणिप्पसेणीओ भरहेणं रण्णा एवं वुत्ताओ समाणीओ हट्ट जाव करेंति' ततः खलु ता अष्टादश श्रेणि प्रश्रेणयः भरतेन राज्ञा एवम् उक्ता आज्ञप्ताः सत्यः हृष्ट यावत् तुष्टानन्दितहृदयाः राजोदितामष्टाहिकां कुर्वन्ति 'करित्ता' कृत्वा 'एयमाणत्तिय पञ्चप्पिणंति' एतामाज्ञप्तिकां प्रत्यर्पयन्ति समर्पयन्ति । 'तए णं से दिव्वे चक्करयणे' ततः खलु तत् दिव्यं चक्ररत्नम् 'वइरामय तुंबे वज्रमयतुम्बम्, तत्र वज्रमयं हीरकखचितं तुम्बम्-अरकनिवेशस्थानं यत्र तत्तथा पुनः कीदृशम् भो देवाणुप्पिया ! उस्सुक्कं उक्करं जाव मागहतित्थकुमारस्स देवस्स अट्टाहियं महामहिमं करेह) हे देवानुप्रियो ! तुम सब मिलकर मागधतीर्थ कुमार देवके विजय के उपलक्ष में आठदिन तक खूब ठाट बाटसे उत्सवकरो इसमें राजकीय देव द्रव्य माफ करो, चुङ्गो(जकात)वगैरह प्रजाजनोसे नलिया जाये ऐसी व्यवस्था करदो (करित्ता मम एयमाणत्तियं पच्चप्पिणह) यह सब करके फिर मुझे इसकी खबर दो (तएणं ताओ अट्ठारस सेणिप्पसेणीओ भरहेणं रण्णा एवं वुत्ताओ समाणीओ हट्ट जाव करेंति) इस प्रकार भरतराजाद्वारा आज्ञप्त किये वे अष्टादश श्रेणिजन बहुत ही हर्षितएवं तुष्ट चित्त हुए राजोदित आठदिन तक के महामहोत्सवकरने में तल्लीन होगये (करित्ता एयमाणत्तियं पच्चप्पिणंति) महामहोत्सव करके" हमने आपकी आज्ञानुसार सब काम विधिवत् करलिया है" इस वात की खवर राजा के पास पहूंचादो (तएणं से दिव्वे चक्करयणे वइरामय तुंवे) इसके बाद ४धु-(खिप्पामेव भो देवाणुप्पिया ! उस्सुक्कं उक्करं जाव मागहतित्थकुमारस्स देवस्स अद्राहियं महामहिमं करेह) पानुप्रिया ! मे सी भजीन भागध तीर्थ भार पर વિજ્ય મેળવ્યું તે ઉપલક્ષ્યમાં આઠ દિવસ સુધી બહુ જ ઠાઠ-માઠથી ઉત્સવ કરે. એમાં રાજકીય દેવ દ્રવ્ય માફ કરે, પ્રજાજનો પાસેથી કર લેવામાં ન આવે, આ જાતની વ્યવસ્થા 1. (करित्ता मम पय माणत्तियं पञ्चप्पिणह) आधु ४शन पछी भने सूचना मापा. ( तएणं ताओ अट्ठारससेणिप्पसेणीओ भरहेणं णा एवं वुत्ताओ समाणीओ हद जाव कति) म प्रमाण सरत २000 3 माशत थयात मष्टाहश श्रेय-श्रेलि भने। બહુ જ હર્ષિત તેમ જ તુચ્છચિત્ત થયા. તેઓ ૨ાદિત આઠ દિવસ સુધીના મહા મહેसवनी ०५वस्थामां deela गया. (करित्ता एयमाणत्तियं पच्चप्पिणंति) महाभाडीસવ કાર્ય સ૫ન કરીને તેમણે રાજા પાસે આ જાતની સૂચના મોકલી કે અમોએ भा५श्रीनी आज्ञा भु२४०५ स महामोत्सव आय यथाविधि सम्पन्न युछे. (तपणं से दिवे चक्करयणे वइरामयतुबे) त्यार पाहत य२लनु भ२४-निवेश स्थान १००मय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy