SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्र र्णमित्यर्थः 'भरहे वासे' भरत वर्ष भरतक्षेत्रम् 'पुरस्थिमेणं' पौरस्त्ये पूर्वस्यां दिशि खलु 'मागहतित्थमेराए' मागधतीर्थमर्यादया मागवतीर्थपर्यन्तम् 'अभिजिएण' अभिजितं खलु निश्चयेन 'तं' तस्मात् कारणात् 'अह' अहं खलु देवाणुप्पियाणं' देवानुप्रियाणां भवतां 'विसयवासी' विषयवासी देशवासी 'अहण्णं' अतएव अहं खलु 'देवाणुप्पियाणं' देवानुप्रियाणाम् 'आणत्तिकिंकरे' आज्ञप्तिकिङ्करः आज्ञाकारी सेवकः 'अहण्णं' अहं खलु 'देवाणुप्पियाणं' देवानुप्रियाणाम् 'पुरस्थिमेणं' पौरस्त्यः -पूर्वदिक् सम्बन्धी 'अंतवाले' अन्तपालः, अन्नं-त्वदाज्ञप्ति देश सम्बन्धिनं पालयति रक्षयति रिवादि सर्वोपद्रवेभ्य इति अन्तपाल:-त्वदादेशरक्षकोऽस्मि 'तं' तत् तस्मात् कारणात् 'पडिच्छंतु णं देवाणुप्पिया' प्रतीच्छन्तु-गृह्णन्तु खलु भो देवानुप्रियाः! 'मम' मम 'इम' इदं पुर उपस्थापितम् ‘एयारूवं' एतद्रूपं प्रत्यक्षानुभूयमानस्वरूपम् 'पीईदाणं' प्रीतिदानम् उपहाररूपम् 'तिकट्ठ' इति कृत्वा इति विज्ञप्य ‘हारं' हारं-मुक्ताहारम् 'मउड' मुकुटम् 'कुंडलाणि य' कुण्डलानि च 'कडगाणि य' कटकानि च हस्तभूषणानि च यावत् नामाङ्कितवाणम् 'मागहतित्थोदगं च' मागपतीर्थोदकं च-राज्याभिषेकोपयोगि मागधतीर्थजेलं च 'उवणेइ' उपनयति-भरतक्रिणे प्राभृती करोति अर्पयतीत्यर्थः, 'तएणं से भरहे राया मागहतित्थकुमारस्स देवस्स इमेयारूवं पीइदाणं पडिच्छई' ततस्तदनन्तरं खलु स भरतो राजा मागधतीर्थकुमारनाम्नो देवस्य इदम् एत दूपं प्रीतिदानं प्रतीच्छति स्वीकरोति 'पडिच्छित्ता' प्रतीष्य स्वीकृत्य 'मागहतित्थकुमारं देवं सकारेइ सम्माणेइ' मागधतीर्थकुमारं देवं सत्कारयति अनुगमनादिना सन्मानयति मधुरवचनादिना 'सकारिता सम्माणित्ता' सत्कार्य सन्मान्य च 'पडिविसज्जेई' प्रति विसर्जयति स्वस्थानगमनाय अनुमन्यते 'तएणं से भरहे राया रहं परावत्तेइ' ततः खलु स भरतो उपद्रवों से रक्षा करने वाला हूँ यहां यावत् शब्द से नामांकित बाण गृहीत हुआ है। (तएणं से भरहे राया मागहतित्थकुमारस्स देवस्स इमं एयारूवं पीइदाणं पडिच्छइ) भरत राजा ने भी मागधतीर्थ कुमार देव के इस प्रकार के इस प्रीतिदान को-भेंट को-स्वीकार कर लिया(पडि. च्छित्ता मागहतित्थकुमारं देवं सक्कारेइ, सम्माणेइ) भेंट स्वीकार करके फिर उस भरत राजा ने उस मागधतीर्थ कुमार का अनुगमनादि द्वारा सत्कार किया और मधुर वचनादि द्वारा सन्मान किया (सक्कारित्ता सम्माणित्ता पडिविसज्जेइ) सत्कार एवं सन्मान करके फिर उसे विसर्जित उपद्रवाथी २१॥४२॥२ छु.. मी यावत् २०४थी नामiहित मानुष्य थयुं छे. (तपणे से भरहे राया मागहतित्थकुमारस्स देवस्स इमं पयरूवं पीइदाणं पडिच्छइ) सरत शाये १५ भाग ती भा२ हेवनामा तना से प्रीतिवान (लेट) नो स्पी२ या. (पडिच्छिता मागइतित्थकुमार देवं सकारेइ, सम्माणेइ) मटन स्वा२शन पछी सरत રાજાએ તે. માગધ તીર્થ કુમારનો અનુગામનાદિ દ્વારા સત્કાર કર્યો અને મધુર વચનાદિ द्वारा तनुसन्मान यु. (सक्कारिता सम्माणित्ता पडि विसज्जेइ) स४२ अने सन्मान Jश पछी त विहाय माची. (त पणं से भरहे राया रहं परावत्तेइ) त्या२ मा ते Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy