SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० बक्षस्कारः सु० ७मागघतीर्थाधिपतेः भरतं प्रत्युपरथानीयार्पणम् ६८ धारितः । किमुक्तं भवति इत्याह- किंकिणी ग्रहणेन तस्य, किंकिणी समुत्थशब्देन सर्वजन - समक्षं सेवकोऽस्मि न तु गुप्तरूपेणेति ज्ञापनार्थम्, करतलपरिगृहीतं दशनं शिरसावते मस्तकेऽञ्जलिं कृत्वा भरतं राजानं चक्रिणं जयेन विजयेन - जयविजयशब्देन वर्द्धयति 'बद्धावित्ता' वर्द्धयित्वा' एवं वयासी' एवं वक्ष्यमाणप्रकारेण अवादात् 'अभिजिएणं देवाfoot केवल भरहे वासे पुरत्थिमणं मागहतित्थमेराए तं अहण्णं देवाणुप्पियाणं विसवासी अहणं देवाणुपियाणं आणत्ती किंकरे अहण्णं देवाणुप्पियाणं पुरथिमिल्ले अंतवाले तं पडिच्छंतु णं देवाणुपिया ! ममं इमेयारूवं पीइदाणं तिकट्ट हारं मड कुंडलाणि य कडगाणि य जाव मागदवित्थोदगं च उवणेइ' अभिजितं खलु देवानुप्रियैः केवलकल्पं भरतं वर्षं पौरस्त्ये मागधतीर्थमर्यादया तदहं खलु देवानुप्रियाणां विषयवासी, अहं खलु देवानुप्रियाणां पौरस्त्योऽन्तपालः तत्प्रतीच्छन्तु देवानुप्रियाः ! ममेदम् एतद्रूपं प्रीतिदानम् । इतिकृत्वा हारं मुकुटं कुण्डलानि च यावत् मागधतीर्थोदकं च उपनयति 'देवाणुपिएहि' देवानुप्रियैः - 'केवलकप्पे' केवलकल्पं - केवलज्ञानसदृशं सम्पूदेकर के फिर उसने ऐसा कहा - ( अभिजिएणं देवाणुप्पिएहिं केवलकप्पे भरहे वासे पुरत्थिमेणं मागतित्थमेश तं अहणे देवाणुप्पियाणं विसयवासी अहण्णं देवाणुप्पियाणं आणत्ती किंकरे अहणं देवाणुपियाणं पुरत्थिमिल्ले अंतवाले तं पडिच्छंतुणं देवाणुपिया ममं इमेयारूवं पीइ दाणं तिकट्टु हारं मउडं कुंडलाणिय कडगाणिय जाव मागहतित्थोदगं च उवणेइ) आप देवानुप्रिय के द्वारा केवल कल्प- समस्त भरत क्षेत्र पूर्व दिशा में मागधतीर्थ तक अच्छी तरह से जोत लिया गया है, मैं आप देवानुप्रिय के द्वारा जिते गए देश का निवासी हूँ, में आपका आज्ञप्ति किंकर हूँ में आप देवानुप्रिय का पूर्व दिशा का अन्तपालहूं इसलिये आप देवानुप्रिय मेरे इस प्रीतिदान को भेंट को स्वीकार करें ऐसा कह कर उसने उसके लिये हार, मुकुट, कुण्डल, कटक यावत् मागध तीर्थ का उदक दे दिया । पौरस्त्य अन्तपाल शब्द का भावार्थ ऐसा है कि पूर्व दिशा में आपके द्वारा जो शासित देश है उस देश का मैं शत्रुओं आदिके द्वारा जायमान नन्दन आपने पछी तेथे या प्रभाउ- अभिजिपणं देवाणुप्पिएहि केवलकप्पे भरहे वासे पुरत्थिमेणं मागहतित्थमेराप तं अहणणं देवाणुप्पियाणं विसयवासी अहण्णं देवाणुपियाण आणत्ती किंकरे अहण्हं देवाणुपियाणं पुरात्थिमिल्ले अंतवाले तं पडिच्छंतु णं देवाशुपिया ! ममं इमेयारूवं पीइदाणं तिकट्टु हारं मउडं कुण्डलाणि य कडगाणि य जाव मागहत्थोदगं च उणे) आय हेवानुप्रिय वडे ठेवा उदय- समस्त - लस्तक्षेत्र पूर्व हिशामां માગધતીથ સુધી સારીરીતે જીતીલેવામાં આવ્યું છે. હું આપ દેવાનુપ્રિય વડે વિજિત દેશાના નિવાસી છું. હું આપશ્રીના આજ્ઞપ્તિ કિંકર છું. હું. આપ દેવાનુપ્રિયા પૂ દિશાના અંતપાલ છું એથી આપ દેવાનુપ્રિય મારા આ પ્રીતિદાનને-ભેટને સ્વીકારકરો આ પ્રમાણે કહીને તેણે તેમના માટે હાર, સુટ, કુંડળ, કટક યાવત્ માગષતીયનું ઉદક એ સર્વ વસ્તુઓ અપિત કરી. પૌત્સ્ય અન્તપાલ શબ્દના ભાવાર્થ આ પ્રમાણે છે કે પૂર્વ દિશામાં આપ વડે શાસિત જે દેશ છે. તે દેશનેા હું. શત્રુએ વગેરે દ્વારા જાયમાન Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy