SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे व्यवस्थायुक्तः सर्वथा राजयोग्यापहारप्रदानेन मया राजा सत्कार्यः इति कार्याकारण बिचारः द्विपत्रित इव मनोगतः न बहिर्वचनेन प्रकाशितः एवंविधः संकल्पः समुदपद्यत, तमेवाह-(उप्पण्णे खलु भो) उत्पन्नः खलु निश्चयेन भो इत्यामन्त्रणे (जंबुहोवे दीवे भरहे णामं राया चाउरंत चक्काट्टो) जम्बूद्वीपे द्वोपे भरते वर्षे भरतो नाम राजा चातुरन्तचक्रवत्तों (तं जीयमेयं तीय पच्चुप्पण्णमणागयाणं मागहतित्थ. कुमाराणं देवाणं राईगमुवत्थाणीयं करेत्तए) तत् तस्माज्जीतमेतत् अतीतप्रत्युत्पन्नानागतानां मागधतीर्थकुमाराणाम्, मागधतीर्थस्य अधिपतयः कुमाराः मागधतीर्थकुमाराः तेषां तनामकानां राज्ञां नरदेवानाम् उपस्थानिक प्राभृतं कर्तुम् (तं गच्छामि णं अहं पि भरहस्स रण्णो उवत्थाणीयं करेमि त्तिकट्टु एवं संपेहेइ) तत् गच्छामि खलु अहमपि भरतस्य राज्ञश्चक्रिण उपस्थानिकं करोमि इति कृत्वा इति मनसि विचिन्त्य एवं वक्ष्यमाणं निजऋद्धिसारं संप्रेक्षते पर्यालोचयति ॥सू० ६॥ ततः किं करोति इत्याह- "संपेहेत्ता" इत्यादि। मूलम्-संपेहेत्ता हारं मउडं कुंडलाणि य कडगाणि य तुडियाणि य वत्थाणि य आभरणानि य सरं च णामाहयंकं मागहतित्थोदगं च गेण्हइ ऐसा अभिलाषा वाला था तथा उसने इसे अभी तक मन में ही रखा था बाहिर किसी को वचन द्वारा नहीं कहा था-इसलिये वह मनोगत था (उप्पण्णे खलु भो जंबुद्दोवे दीवे भरहे णामं राया चाउरंतचक्कवट्टी) ओह ! जम्बूद्वीप में भरत क्षेत्र में चा रन्त चक्रवर्ती भरत नाम का राजा उत्पन्न हुआ है-(तं जीयमेयं तीयपच्चुप्पण्णमणागयाणं मागहतित्थकुमाराणं देवाणं राईणमुव स्थाणीयं करेत्तए) अतः अतीत प्रत्युत्पन्न मागध तोर्थ के अधिपति कुमारों का यह जीत-परम्परागत व्यवहार-है कि वे उसे नजराना-भेट-उपस्थित करें-(तं गच्छामि अहंपि भरहस्त रणो उवत्थाणीयं करेमित्ति कटु एवं संपेहेइ) तो अब मैं चल और चढ़कर भरत राजा को नजराना उपस्थित करूँ इस प्रकार से विचार करके फिर उसने नजराना प्रदान करने के योग्य वस्तुओं के सम्बन्ध में विचार किया- ॥६॥ તેને પ્રાથિત હતા અને તે અભિલાષાજન્ય હતે એટલે કે એ મારે સંકલપ ફલગ્રાહી થશે એવી અભિલાષા યુક્ત હતે. તેમજ તેણે અત્યાર સુધી તેને પિતાના મનમાં જ રાખ્યો डतो. पानी पासे ५५ वयन द्वारा प्राट नडता, मेथी ते मनोगत ता. (उप्पण्णे खलु भो जंबुद्दोवे दीवे भरहे णामं राया चाउरतवकवट्टो) मोह ! यूद्वीपमा सरत क्षेत्रमा यातुरन्त यता' भरत नामे स पन्न थये। छे (तं जीयमेयं तीयपच्चुप्पण्णमणागयाणं मागहतित्थकुमाराणं देवाणं राईण उवत्थाणीयं करेत्तए) मेथी - તીત પ્રત્યુત્પન્ન માગધ તીર્થના અધિપતિ કુમારોને આ જીત-પરંપરાગત વ્યવહાર–છે કે तयातन न (लेट) रे. (तं गच्छामि अहंपि भरहस्स रण्णो उवत्थाणीयं करेमि. त्ति कटूटु एवं संपेहेइ) तो वहु भने ४७ने सरत ने नसरा उपस्थित કરૂં આ પ્રમાણે વિચાર કરીને પછી નજરાણું યોગ્ય વસ્તુઓના વિષે વિચાર કર્યો છે સૂત્ર ૬ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy