SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू. ५ वनखण्डभूमिभागवर्णनम् ४७ हंसासन संस्थिता यावत्प्रतिरूपाः, इत्यादि वर्णनं च राजप्रश्नीयसूत्रस्याष्टषष्टितमसूत्रे द्रष्टव्यं तदर्थोऽपि तत्रैव सुबोधिनी टीकायां विलोकनीयः, 'गोयमा' गौतम ! 'णेयव्वा' इति नेतव्याः एते पदार्था ज्ञातव्या इत्यर्थः । 'तत्थ णं' इत्यादि । तत्र पूर्वोक्तेषु हंसासनादि संस्थानसंस्थितेषु पृथिवीशिलापट्टकेषु खलु 'वहवे वाणमंतरा देवा य देवीओ य बहवः-अनेकसंख्याः वानमन्तरा:-व्यन्तस्देवाश्च देव्यश्च व्यन्तर देवा व्यन्तर देव्यश्च 'आसयंति' आसते, यथासुखं सामान्यत स्तिष्ठन्ति, 'सयंति शेरते-दीर्घकाय प्रसारणेन बर्तन्ते न तु निद्राति देवानां निद्राया अभावात् , 'चिट्ठति' तिष्ठन्ति ऊर्धावस्थानेन 'णिसीयंति निषोदन्ति-उपविशति, 'तुयटुंति त्वग्वर्त्तयन्ति-पार्श्वपरिवर्तनं कुर्वन्ति, 'रमंति' रमन्ते-रतिमानध्वन्ति, 'ललंति ललन्ति-विलसन्ति, 'कीलंति क्रीडन्ति क्रीडां कुर्वन्ति 'किइंति' कीर्तयन्ति 'मोहंति' मोहन्ति-विलासं कुर्वन्ति, 'पुरा पोरा. णाणं पूरा-प्राग्भवे पुराणानां-पूर्वजन्मजातानां कर्मणामिति परेण सम्बन्धः, एवं 'मुचिष्णणं' सुचीर्णानां-सुचीर्णानां सुविधिकृतानां, 'सुपरिक्वंताणं' हुपरिक्रान्तानां शोभनपराक्रमसम्पादितानाम् , अतएव 'सुभाणं' शुभानां शुभफलानां 'कल्लाणं' कल्याणानांवर्णन भी क्रमशः वहीं राजप्रश्नीय सूत्र में ६६वें ६७-६८ सूत्र में आया है अतः इसके लिए उसकी सुबोधिनी टीका देखना चाहिये "तत्थ णं बहवे वाणमन्तरा देवा य देवीओ य आसयंति सयंति, चिटुंति, णिसीयंति, तुयट्ठति, रमंति ललंति, कोलंति, किति, मोहंति" उन हंसासनादि के जैसे आकार वाले पृथिवी शिलापट्टको के ऊपर अनेक वानव्यन्तरदेर और देवियां सुखपूर्वक उठती बैठती रहती हैं, लेटती रहती है, आराम करती रहती है, कहीं खड़ी रहती हैं, पार्श्वपरिवर्तन करती रहती है, और करवटबदलती हुई विश्राम करती रहती है रतिसुखभोगा करती हैं, नाना प्रकार की क्रीडाएँ करती रहती हैं, गाने गाती रहतो हैं, आपस में एक दूसरे को मुग्ध करती रहती हैं, भिन्न २ प्रकार के घिला सों से देवों के चित्त को लुभाती रहती हैं, इस प्रकार से ये देव और देवियां "पुरा पोराणाणं सुचिण्णाणं सुपरिक्कंताणं सुभाणं कल्लाणाणं શજપ્રશ્રીય સૂત્રના ૬૬ મા અને ૬૭ મા તેમજ ૬૮ મા સૂત્રમાં કરવામાં આવેલ છે. मेथी माविषेत डाय त तनी सुधिनी टीवी ध्ये. "तत्थ ण बहवे वाणमंतरा देवाय देवोओ य आसयति सयंति चिट्ठति णिसीगंति, तुअट्ठति रमंति, ललंति, कीति, किति मोहति " ते सासनहिना सपा मारवाणा पृथिवी(शतपटीनी ઉપર ઘણા વાનવ્યંતર દેવ દેવીઓ સુખેથી ઉઠતા બેસતા રહે છે, ભેટતા રહે છે, આરામ કરતા રહે છે, કયાંક કયાંક ઊભા રહે છે. પાર્શ્વ પરિવર્તિત કરતાં રહે છે. એટલે કે પાસું ફેરવીને વિશ્રામ કરતાં રહે છે. રતિસુખ ભેગવતાં રહે છે. અનેક પ્રકારની ક્રીડાઓ કરતાં રહે છે. ગીત ગાતાં રહે છે, પરસ્પર એક બીજાને મુગ્ધ કરતાં હે છે. ભિન્ન ભિન્ન પ્રકારના વિલાસેથી દેવના ચિત્તને દેવીએ લુબ્ધ કરતી રહે છે. આ રીતે આ સર્વ દેવ भने हेवी "पुरापोराणाण, सुचिण्णाणं सुपरिकताणं सुभाणं कल्लाणाण काणं करमाणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy