SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्राप्तिसूत्र कलाकौशलदर्शनार्थमूर्ध्व क्षिप्ता मृदङ्गा यस्यां सा तथा ताम् । अम्लानमाल्यदाम्नीमिति तत्र अम्लानानि म्लानिरहितानि माल्यदामानि पुष्पमालाः यस्यां सा तथा ताम्, म्लानपुष्पमालाः निःसार्य अभिनवाः २ दीयन्ते इत्यर्थः (प्रमुदितप्रक्रीडितसपुरजनजानपदामिति) तत्र प्रमुदिताः सानन्दाः प्रक्रीडिताः क्रीडितुमारब्धाः सपुरजनाः अयोध्यावासिजनसहिताः जनपदाः कोशल देशबासिनो जना यत्र सा तथा ताम् , विजयवैजयिकीमिति, तत्र अतिशयेन विजयो विजय-विजयः स प्रयोजनं यस्यां सा तथा ताम् अस्मिन्नायुधरत्ने सम्यगाराधिते सति तत् रत्नं मदभीष्ट मनोरथं महाविजयरूपं सर्वथा साधयिष्यतीति बुया विजय प्रयोजनमुक्त्वा अष्टाहिकां महामहिमां कुरुतेति (तए णं ताओ अट्ठारस सेणिप्पसेणीओ भरहेणं रन्ना एवं वुत्ताओ समाणीओ हट्ठाओ जाव विणएणं पडिसुणेति) ततः खलु ता अष्टादश श्रेणिप्रश्रेणयः भरतेन राज्ञा एवमुक्ताः सत्यः हृष्टाः यावद् विनयेन प्रतिशृण्वन्ति, अत्र यावत्पदात् करतलपरिगृहीतं दशनखं उत्सव के समय इधर उधर लटकायी जावे वे म्लान न होने पावे “पमुइअ पककीलिम सपुरजणजाणवयं" हर एक विनितावासी जन इस उत्सब में मुदित मन बन कर कोशल देश वासियों के साथ २ नाना प्रकार की क्रीडाएँ करे "विजयवेजइअं" ऐसे इस अष्टान्हिका महोत्सव की इस आयुधरत्न की अच्छी तरह से आराधना करने के निमित्त आयोजना करो। क्योंकि यह आयु धरत्न अब सम्यक् प्रकार से आराधित हो जावेगा तो नियम से वे इससे मुझे इच्छित विजय रूप फलको प्राप्ति होजावेगी। इस प्रकार से व्यवस्था करके फिर हमने आपकी आज्ञानुसार इस महोत्सब सफल करने की व्यवस्था करली है ऐसी शीघ्र ही खबर हमे दो (तएणं ताओ अदारस सेणिप्पसेणीओ भरहेणं रन्ना एवं वुताओ समाणीओ हटाओ जाव विणएणं पडिसुणेति) इस प्रकार से भात राजा के द्वारा कहे गये वे श्रेणि प्रश्रेणिरूप प्रजाजन हर्ष से बहुत अधिक आनन्दित हुए संतुष्ट हुए एवं भरत राजा की आज्ञा को उन्हाने विना अनुनय किए स्वीकार लियाँ स्वीकार करते समय उन सपने दोनों हाथों को बड़ी विनय के साथ जोड़ो यहां पर અવે કજદાર પાસે થી કર્જ આપનાર માણસ પોતાના ઋણની વસૂલાત કરવા માટે વિવાદ કો નહિ પણ તે દ્રવ્ય મારી પાસેથી લઈને આપી દે અને આ પ્રમાણે તે ઝગડાને અંત થાય. વિલાસનીઓના નાટકીય પુરુષ વડે એ ઉત્સવમાં ઉત્તમ ધામિક નાટક ભજવવામાં આવે એ ઊજવને જોવા માટે ઘણાં લોકે આ રાત-દિવસ એ ઉત્સવમાં મૃદંગ-વનિ થતું २४.२ भाणायाने उत्सवमा मामतेम सटवाभां मावे ते मान थाय नहि. (पमुइअपक्कीलिअ सपुरज जाण वय) ४२४ विनीतवासी से समां मुहित मनवाया था। शिवशालीशानीसाथ साथेमन:विधीस।४रे. (विजय वेजइ) साप्रमाणे अष्टालि મહોત્સવથી એ આયુધ ૨ નની સારી રીતે આરાધના કરવા માટે આયેાજના કરે. કેમકે એ આયુધ૨ન જ્યારે સારી રીતે આરાધિત થઈ જશે ત્યારે નિયમથી એના વડે મને ઇરછત વિજય રૂપ કળની પ્રાપ્તિ થઈ જશે. આ પ્રમાણે વ્યવસ્થા કરીને પછી વ્યવસ્થા થઇ ગયાની મને ખબર आपा. (त एणं ताओ अठारस सेणिप्पसेणोमो भरहेणं रन्ना एवं वुत्ताओ समाणीओ हट्ठाओ जाव विणएण पडिसुणेति) 241 प्रमाणे सरत २ पडे माज्ञापित थव्याशि પ્રશ્રેણિ રૂપ પ્રજાજન વર્ષ થિ અત્યધિક આનંદિત થયા, સંતુષ્ટ થયા અને ભરત રાજાની આજ્ઞાને તેમણે વગર કોઈ પણ જાતની આના કાનાએ સ્વીકારી લીધા. આજ્ઞા સ્વીકાર કરતી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy