SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टिका तृ० वक्षस्कारः सू०४ भरतराज्ञः गमनानन्तरं तदनुचर कार्यनिरूपणम् ५५९ रणारुणं करेइ) पुष्पारोपणं माल्यगन्धवर्ण चूर्णवस्त्रारोपणम् आभरणारोपणं करोति, पुष्पारोपणं माल्यारोपणम्, गन्धारोपणं वर्णारोपणं चूर्णारोपणं वस्त्रारोपणम् आभरणारोपणं करोति (करिता) कृत्वा (अच्छेहि सहेहि सेएहिं रयणामएहिं अच्छरसातंडुले हिं चकरयणस्स पुरओ अट्ट मंगलए आलिहइ) अच्छेः श्लक्ष्णैः श्वेतैः रजतमयैः अच्छरसतण्डुलैश्चरत्नस्य पुरतः अष्टाष्टमङ्गलकानि आलिखति, तत्र - पुष्पाद्यारोपणं विधाय अच्छेः निर्मलैः श्लक्ष्णः अतिचिक्कणः श्वेतैश्वेत र्णैः, रजतमयैः, रजत निर्मितैः, अतएवं अच्छरसतन्दुलैः चक्ररत्तस्य पुरतः, अष्टाष्टमङ्गलकानि आलिखति तान्येव दर्शयति - ( तं जहा ) तद्यथा ( सोत्थिय ) इत्यादि । (सोत्थियसिरिवच्छणं दिआवत्तवद्धमाor भासणमच्छकलसदप्पण अट्टमंगलए) स्वस्तिक १ श्रीवत्स २ नन्द्यावर्त्त ३ वर्द्धमानक ४ भद्रासन ५ मत्स्य ६ कलश ७ दर्पणा ८ ट मङ्गलकानि, इमानि अष्ट मङ्गलकानि (आलिहित्ता) आलिख्य आकारविशेषकरणेन (काऊणं कृत्वा - अन्तर्वर्णकादि भरणेन पूर्णानि विधाय (करेइ उवयारंति) करोति उपचारमिति उपचारं करोतीति (किंते) इति कोऽसौ उपचारः ? तमेव दर्शयति- ( पाडलमल्लिअ चंपगचुण्ण वत्थारुहणं आभरणारुहणं करेइ) पूजा करके फिर उन्होने उसपर पुष्प चढाये मालाएँ चढाइ गन्ध द्रव्य चढाया, सुगंधित चूर्ण चढाया, वस्त्र चढाया, और आभरण चढाये । ( करिता अच्छे सहि सेहिं रयणाम एहिं अच्छरसातंडुलेहिं चक्करयणस्स पुरओ अट्ठट्ठ मंगलए अ. लिइ) पुष्पादि चढाकरके फिर उन्हो ने उस चक्ररत्न के समक्ष स्वच्छ स्निग्ध, श्वेत ऐसे रजतमय स्वच्छ सरस तंदुलों से चावलों से - आठ२ मङ्गल द्रव्य लिखे । ( तं जहा ) उन मङ्गल द्रव्यों के नाम इस प्रकार से हैं - (सोत्थिय सिरिवच्छदिआवत्त वद्धमाणग भदासण मच्छकलस दप्पण अट्ठ मंगलए ) स्वस्तिक १, श्री वरस २, नन्द्यावर्त्त ३, वर्द्धमानक ४, भद्रासन ५, मत्स्य ६, कलश ७, और दर्पण ८, इन आठ मंगल द्रव्योंको (आलिहित्ता) लिख करके (काऊणं करेइ उवयारंति) तथा उनके भीतर आकारादिवर्णो को लिखकर के इस प्रकार से उनका उपचार किया (पाडल मल्लिअचंपगअसोक पुण्णागचुअ मंजरिणवमालिअ (किते) जैसे - (अब्भुक्खित्ता सरसेण गोसीस चंदणेण अनुलिपर) ४धारा अर्ध्या पछी तेथे तेनी उपर गोधर्षयन्ननु बेपन यु. ( अणुर्लिपित्ता अग्गेदिं वरेहिं गंधेहिं मल्लेद्दि अचिणइ) લેપ કરીને અગ્રનવીન તેમજ શ્રેષ્ડ ગન્ય દ્રવ્યેથી અને પુષ્પાથી તેણે તેની પૂજા કરી. (अचित्ता पुप्फारुणं मल्लगंधबण्णचुण्णवत्थारुणं आभरणारुहण करेंह) पूल अरीने પછી તેણે તેની ઉપર પુષ્પ ચઢવ્યાં, માળાએ ધારણ કરાવી ગન્સ દ્રવ્યેા ચઢાવ્યાં, સુગन्धित यूर्य थढायुं, वस्त्र यढा भने अलर यढाव्यां (करिता अच्छेहिं सहेहिं परिणाम अच्छरसातंडुलेहिं चक्करयणस्सपुरओ अट्ठट्ठ मंगलप आलिहइ) पुण्य વગેરે ચઢાવાને તેણે તે ચક્રરત્નની સામે સ્વચ્છ, સ્નિગ્ધ, શ્વેત એવાં રજતમય સ્વચ્છ સરસ तडुबोथी - योमायोथी आह आह मंगल द्रव्यो मातेच्या (तं जहा ) મગળ દ્રબ્યાના नाभी आ प्रमाणे छे - ( सोत्थिय' सिरिवच्छ मंदिआवत्तवद्धमाणमच्छकललपण अड्ड - For Private & Personal Use Only www.jainelibrary.org - Jain Education International 1
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy