SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ ६५६ जम्बूद्वीपप्रज्ञप्तिसूत्रे हरिताल समुद्गक हस्तगताः हिङ्गुलकसमुद्गक हस्तगताः, मनः शिला समुगद्गकहस्तगताः सर्पपसमुगद् कहस्तगता इति । (अप्पेइयाओ तालिअंटहत्थगयाओ अप्पेगइयाओ धूव कडुच्छुयहत्थगयाओ भरहं रायाणं पिओ २ अणुगच्छंति) अध्येकिकाः तालवृन्तहस्तगताः, तत्र तालवृन्तं व्यजनं यासां तास्तथा, अध्येकिकाः धूपकडुच्छुकहस्तगताः = धूपाधान कडुच्छुकपात्रपाणयः, भरतं राजानं पृष्ठतः पृष्ठतोऽनुगच्छन्ति । अथ यया समृद्धचा भरतो राजा आयुधशालागृहं गतवान् तामाह - (तएणं) इत्यादि (तएण से भरहे राया) ततः खलु स भरतो राजा (जेणेव आउघरसाला तेणेव उवागच्छ इ) यत्रैव आयुधगृहशाला तत्रैवोपागच्छतीति अग्रेण सम्बन्धः सः किम्भूतस्तत्राह - (सव्विढिए) सर्वद्वर्या सकळालङ्कारादिरूपया लक्ष्म्या युक्त इति गम्यं पुनः (सव्वजुइए) सर्वद्युत्या सर्वदीप्त्या (सव्ववलेणं) सर्वबलेन - सर्वसैन्येन, (सव्वसमुदएणं) सर्वसमुदयेन - परिवारादि समुदायेन (सव्वायरेण) सर्वादरेण चक्ररत्नभक्ति बहुमानेन (सव्वविभूसार ) सर्वविभूषया सर्वशोभया (सव्वविभूईए) सर्वविभूत्या सर्व - सम्पत्त्या सह तथा (सव्ववत्थपुप्फमल्लालंकारविभूसाए) सर्ववस्त्रपुष्प माल्यालंकारविभूपया (सव्वतुडिय सद्दसण्णिणाएणं) सर्वत्रुटितशब्दसंनिनादेन सर्वेषां त्रुटितानां तूर्याणां वाद्यविशेषाणां यः शब्दो ध्वनिर्यश्व सं= सङ्गतो निनादः = प्रतिध्वनिस्तेन, अथ सर्वशब्देन अल्पीयोsपि निर्दिष्टं भवति ततश्च न तथा विभूतिर्वर्णिता भवतीति आशङ्कमानं प्रत्याह(महया इड्ढीए) इत्यादि । (महया इड्ढीए जाव) महत्या ऋद्धया यावत्, तत्र ऋद्धिरैश्वम् यावत्पदात् धुत्यादि परिग्रहः (महया वरतुडियजमगसमगपवाइएणं) महता वरत्रुटितहरिताल समुद्रक थे, कितनीक दासियों के हाथ में हिङ्गुलक समुग्दक (डबूशा ) थे कितनोक दासियों के हाथ में मनः शिला समुद्गक थे और कितनीक दासियों के हाथ में सर्षप समुद्रक थे. इसी तरह से कितनीक दासियों के हाथ में ( तालिअंट हत्थगयाओ ) तालपत्र - - पंखा व्यजन • बीजना था - ( अप्पेगइया धूव कडुच्छुय हत्थगयाओ ) और कितनींक दासियों के हाथ में धूप रखने के कडाह थे. ( भरहं रायाणं पिट्ठओ २ अणुगच्छं ते) ये सब दासियां भी भरत राजा के पीछे चल रही थी (तए णं से भरहे राया सव्विड्ढोए सव्वज्जुइए सम्वबलेणं - सव्वसमुदएणं सव्वायरेणं सन्वविभूसाए सब्वविभूईए सव्व वत्थ पुप्फ गंध मल्लालं कारविभूसाए - એ મુજબ કેટલીક દાસીઓના હાથેામાં કાઠે સમુદૃગા હતા, કેટલીક દાસીઓના હાથેામાં પત્ર સમુદ્ગકેા હતા. કેટલીક દાસીએના હાથેામાં ચાય સમુદ્ગક હતા. કેટલીક દાસીઓના હાથેામાં તગર સમુગા હતા. કેટલીક દાસીઓના હાથામાં તિાલ સમુદ્ હતા. કેટલીક દાસીઓના હાથેામાં Rsિ'ગુલક સમુદ્ના હતા, કેટલીક દાસીઓના હાથેામાં મન:શિલા સમુદ્ગકા હતા અને કેટ્લીક દાસીએના હાથેામાં સ`પ સમુદગકા હતા. આ પ્રમાણે डेंटली हासीखना हाथ मां (तालिअटहत्थगयाओ) तासवृत्रो - पं भागो-हता (अप्पेगइया धूकड छुयहत्थगयाओ) मने उसी हासीखना हाथोमां धूप भूस्वानी छाती (भरहं रायाणपिओ २ अणुगच्छति) ये सर्वे हासी पशु लरत રાજાની Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy