SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका ४० पक्षस्कारः सू०४ भरतराज्ञः गमनानन्तर तदनुचरकायनिरूपणम् ५५१ पाटलमल्लिकचम्पकासोकपुन्नागआम्रमञ्जरी नवमालिक बकुलतिलककणवीरकुन्दकुम्जक कोरण्टक पत्रदमनकवरसुरभिसुगन्धन्धितस्य करग्रहगृहोतकरतलप्रभ्रष्टविप्रमुक्तस्य दशार्द्धवर्णस्य कु उमनिकरस्य तत्र चित्र जानून्सेधप्रमाणमात्रम् अवधिनिकरं कृत्वा चन्द्रप्रभवजवैडूर्यविमलदण्डम् काञ्चनमणिरत्नभक्तिचित्रम् , कृष्णागुरुप्रवरकुन्दुरुष्कतुरुक धूपगन्धोत्तमानुविद्ध विनिमुञ्चन्तम् , धैर्यमय कईच्छुकं प्रगृह्य 'प्रयतः' धूपं दहति, दर वा सप्ताष्ट पदानि प्रत्यपसर्पति, प्रत्यपसर्प्य वाम जानुम् अञ्चति, यावत् प्रणामं करोति, कृत्वा आयुधगृहशालतःप्रतिनिष्कामति प्रतिनिष्क्रम्य यत्रैव बाहिरिका उपत्स्थानशाला यत्रैव सिंहा सनं तत्रैवोपागच्छति, उपागत्य सिंहासनवरगतः पौरस्त्याभिमुखः सन्निषीदति, संनिषध अष्टादशश्रेणप्रश्रेणीः शब्दयति, शदयित्वा पवमवादीत् क्षिप्रमेव भो देवानुप्रियाः ! उच्छुल्काम् उत्कराम् उत्कृष्टाम् अदेयाम् अमेयाम् अभटप्रवेशिकाम् अदण्डकुदण्डिमाम् अधरिमाम् गणिकावर नाटकीयकलिताम् अनेकतालाचरानुचरिताम् अनुद्धृतमृदङ्गाम् भम्लानमाल्यदाम्नीम् प्रमुदितप्रक्रोडितलपुरजनजानपदाम् , विजयवैयिकीम् , चक्ररत्नस्य अष्टाह्निकां महामहिमां, कुरुत, कृत्वा मम पतामाक्षप्तिकां क्षिप्रमेव प्रत्यर्पयत। ततःखलु ता अष्टादश श्रेणिप्रश्रेण्यः भरतेन राक्षा एवमुक्ताः सत्यः हृष्टाः यावत् विनयेन प्रतिशृण्वन्ति, प्रतित्य भरतस्य राज्ञः अन्तिकात् प्रतिनिष्कामन्ति, प्रतिनिष्क्रम्य उच्छुल्काम् उत्कराम यावत् कुर्वन्ति च कारयन्ति च कृत्वा कारयित्वा यत्रैव भरतो राजा तत्रैवोपागच्छन्ति उपागत्य यावत् तामाक्षप्तिका प्रत्यर्पयन्ति ॥ सू०४॥ टीका-"तएणं" इत्यादि । (तएणं तस्स भरहस्स रण्णो बहवे ईसरपभिइओ) ततः खलः तस्य भरतस्य राज्ञो बहव इश्वरप्रभृतयः ततो भरतस्य गमनसमये खलु तस्य भरतस्य राज्ञो बहवो जना ईश्वरप्रभृतयः तलवरादारभ्य सन्धिपालान्ता यावत्पद संग्राह्याः पूर्ववत् (अप्पेगइया पउमहत्थगया) अप्येके पद्महस्तगताः करगृहीतकमलाः (अप्पेगइया उप्पलहत्थगया) अप्येकके उत्पलहस्तगताः उत्पलानि कमलप्रभेदाः तानि हस्तगतानि 'तएणं तस्स भरहस्स रणो'-इत्यादि सू०-४ टीकार्थ-(तएणं तस्स भरहस्स रण्णो बहबे ईसर पभिइमओ) उस भरत राजा के चलने के समय उसके अनेक ईश्वर आदिजन तलवर से लेकर संधिपाल तक के समस्त मनुष्य - (भम्हं रायाणं पिओ२ अणुगच्छंति) उस भरत राजा के पिछे २ चलने लगे. इनमें से (अप्पेगइया पउमहत्थगया) कितनेक व्यक्तियों के हाथ में पद्म था (अप्पेगइया उप्पलह स्थगया) कितनेक व्यक्तियो । 'तप ण तस्स भरहस्स रण्णो'–इत्यादि स्त्र-॥४॥ टी--(तपण तस्स भरहस्स रण्णो बहये ईसर पभिइओ) ते सत meanाभ्योत समये अन४ श्व२ मा सपथा मांसन सघिपाल सुधीना सब मनुष्य। (भरहं रायाण पिट्टो २ अणुगच्छति) a w२त २नी -पाछ यासा साया. मे भनुम्यामांची (अप्पेगइया पउमहत्थगया) मा भनु याना साथमा ५ो तi. (अप्पेगरया उप्पल हत्थ गया) टा भनुन्याना कायामा ५8 Sai. (जाव अप्पेगइया सयसहस्सपत्तहत्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy