SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ ६५० जम्बूद्वीपप्रज्ञप्तिसूत्रे राणचरियं अणधु अमुइंगं अमिलायदामं पमुइय पक्कीलियसपुरजणजाणवयं विजय वेजइयं चक्करयणस्स अट्टाहियं महामहिमं करेहि करिता ममेअ माणत्तियं खिप्पामेव पच्चपिगह तर णं ताओ अट्ठारस से णिप्प सेणीओ भरणं रन्ना एवं वुत्ताओ समाणीओ हट्ठाओ जाव विणणं पडित पडिणित्ता मरहस्स रण्णो अंतिआओ पडिणिक्ख में ति पडिणिक्खनित्ता उसुक्कं उक्करं जावं करेंति य कार्खेति य करेत्ता कारवेता जेणेव भरहे राया तेणेव उवागच्छति उवागच्छित्ता जाव तमाणत्तियं पच्चपिति ॥ सृ० ४ ॥ छाया - ततः खलु तस्य भरतस्य राज्ञो बहवः ईश्वर प्रभृतयः अत्येके पद्महस्तगताः अप्येके उत्पलहस्तगताः, यावत् अध्ये के शतसहस्र पत्रहस्तगताः, भरतं राजानं पृष्ठतः पृष्ठतोऽ नुगच्छन्ति । ततः खलु तस्य भरतस्य राज्ञो वहव्यः- कुब्जाः चिलात्यो वामनिकाः बडभिका बर्ष बकुशिकाः जोनिक्यः । पल्हविकाः ईसिनिकाः थारूकिनिकाः ||१|| लासिक्यो लकुशक्योद्रविड्यः सिंहल्य आरण्यः पुलिन्द्रयः । पक्कण्यो बहल्यो मुरूण्डयः शबर्यः पारसीकाः ॥२॥ अप्येकिकाः वन्दनकलशहस्तगताः चंगेरीपुष्पपटल हस्तगताः भृङ्गारादर्श स्थालपात्री सुप्र तिष्ठक घातकरकरत्नकरण्डपुष्पचंगेरीमाल्य वर्णचूर्णगन्धहस्तगताः यावत् लोमहस्तगताः अप्येकिकाः सिहासनहस्तगताः, छत्रचामरहस्तगताः, तैलसमुद्रक हस्तगताः, तैलं कोष्ठसमुद्गकं पत्र चोयं च तगरम् पला च हरितालं हिङ्गुलकं मनः शिला सर्षपसमुद्गम् ॥ १ ॥ अप्येकिकास्तालवृन्तः हस्तगताः, अध्येकिका धुपकच्छुक हस्तगताः भरतं राजान पृष्ठतः पृष्ठतोऽनुगच्छन्ति, ततः खलु स भरतो राजा सर्वद्वर्या सर्वद्युत्या सर्वबलेन सर्वसमुदयेन सर्वादरेण सर्वविभूषया सर्वविभूत्या, सर्ववस्त्रपुष्पमाल्यालङ्कारविभूषया सर्वत्रुटितशब्दसन्निनादेन महत्या ऋद्धया यावद् महता वरत्रुटितयमकसमक प्रवादितेन शङ्खपणवप यह मेरी झल्लरी खरमुखीमुरन मृदङ्गदुन्दुभिनिर्घोषनादितेन यत्रैव आयुधगृहशाला तत्रैवोपागच्छति उपागत्य आलोके चक्ररत्नस्य प्रणाम करोति, कृत्वा यत्रैव चक्ररत्न तत्रैवोपागच्छति, उपागत्य लोमहस्तकं परामृशति परामृश्य चक्ररत्नं प्रमार्जयति प्रमार्ण्य दिव्यया उदकधारया अभ्युक्षति, अभ्युक्ष्य सरसेन गोशीर्षचन्दनेनानु लिम्पति, अनुलिप्य अग्रे वर र्गन्धै मस्यैिश्वाचयति पुष्पारोपण माल्यगन्धवर्णचूर्ण वस्त्रारोपणमाभरणारोपणं करोति कृत्वा अच्छैः श्लक्ष्णैः श्वेतैः रजतमयेः अच्छरसतण्डुलैः चक्ररत्नस्य पुरतोऽष्टाष्टमङ्गलका नि आलिखति तद्यथा - स्वस्तिक श्रीवत्सनन्द्यावर्त्तबर्द्धमानक भद्रासनमत्स्य कलशदर्पणाष्टकमङ्गलकानि आलिय कृत्वा करोति उपचारमिति कोऽसौ (उपचारः ) ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy