SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ ५३८ जम्बूद्वीप्राप्तिसूत्रे सुकयतोरण पडिदुवारदेसभायं आसत्तोसत्तविउलबट्टवग्धारिय मल्लदामकलावं पंचवण्णसरस सुरभिमुक्कपुप्फपुंजोवयारकलियं, कालागुरुपवरकुंदुरुक्कतुरुक्कधुवडज्झंतमघमघंत गंधुदुयाभिरामं' इति पर्यन्तं ग्राह्यम् । तत्र चन्दनघटसुकृततोरणप्रतिद्वारदेशभागाम्, तत्र चन्दनघटाश्च सुकृतानि सुष्टुकृतानि मुष्टुतया निवेशितानि तोरणानि च प्रतिद्वारदेशभागे यस्याः सा तथा ताम् यत्र प्रतिद्वारे चन्दनयुक्त घटाः सुष्टुतोरणानि च सन्तीत्यर्थः, आसक्तोसक्त विपुलवृत्तावतारितमाल्यदामकलापाम्, तत्र आसक्तो भूमिसंसक्तः, उत्सतः-उपरि संसक्तः, विपुलो विस्तीर्णः, वृत्तो वर्तुलो गोलकारः, उपरिदेशात अवतारितः प्रलम्बमानीकृतः, माल्यानि पुष्पाणि तेषां दामानि मालाः तेषां माल्यदाम्नां कलापः-समूहो यस्यां सा तथा ताम् पंचवर्णसरससुरभिमुक्त पुष्पपुजोपचारकलिताम्, तत्र पञ्चवर्णानि कृष्णनीलादि पञ्चवर्णयुक्तानि सरसानि सुरभीणि सुगन्धीनि च तानि मुक्तानि विकीर्णानि यानि पुष्पाणि तेषां पुजैरुपचाराः-रचनाविशेषाः, तैः कलितां युक्ताम्, कलागुरुप्रवरकुन्दरुष्कतुरुष्कधूपदह्यमानातिशयगन्धोधुताभिरामाम्, तत्र कालागुरु प्रवरकुन्दरुष्कतुरुष्काः श्रेष्ठगन्धद्रव्यविशेषाः प्रसिद्धाः, धूप प्रसिद्धः एते दह्यमाना अग्नौ प्रक्षिप्यमाणास्तेषां 'मघमघंत' अतिशयितो यो गन्धः उधुत:-सर्वतः प्रसृतः तेन प्रत्येक द्वार पर चन्दन के घड़ो को तोरण के आकार में स्थापित करो यहां यावत्पदसे "चंदण घडसुकय तोरण पडिदुवारदेसभायं आसत्तोसत्तविउलवटेवग्धारिय मल्लदामकलावं, पंचवण्णसर. ससुरभिमुक्कपुप्फपुंजोवयारकलियं, कालागुरुपवर कुंदरुक्क तुरुक्क धूवडझंतममघमघंत गंधुद्ध्याभि. राम) इस पाठ का संग्रह हुआ है . इसका भाव ऐसा है किऐसी लटकती हुइ मालाओ के समूह से इस नगरी को अलड्कृत करो कि जो मालाओं का समुदाय ऊपर नीचे दोनों ओर से पानी के छिड़काव से तर हो रहा हो विस्तीर्ण हो गोल हो और ऊपरकी ओर नीचे की ओर लटकता हुआ हो,नगरी में ऐसे पांच वणों के पुष्पों विखरो कि जो सुरमित हो सुगंधित हों- एवं सरस है-शुष्क नहीं हो नगरी को और अधिक सुगंधित बनाने के लिये कालागुरु, प्रबलश्रेष्टकुन्दरुष्क और तुरुष्क - लोमान, इन सबधूपों को सुगंधित द्रव्य २भनी हावाल सापेसा डाय सेवा प्रासाहिवाणी नगरीने अनावीन (गोसीस सरसरत्तचंदणकलसं) शामा-निमित्त २४ द्वा२ ५२ मेवा ।। भू। है रेया गोशी यहन अने २४त हनथी पति य. (चंदणघडसुकय जाव गंधुधुयाभिरामं) हरे४ द्वा२ ५२ हनन शान तोरनामा४२मा स्थापित ४२१. अही यावत् ५४थी (चंदणघडसुक यतोरणपडिदुवारदेसभाय आसत्तोसत्तविउलवट्टबग्धारियमल्लदामकलावं, पंचवण्ण सरस सुरभिमुक्क पुप्फ पुंजोवयारकलियं, कालागुरु, पवरकुंदरुक्कतुरुक्कधूवडज्झंत मघमघंत गद्धधूयाभिराम) मा पाउन सब या छे. मेन माप 1 प्रमाणे छे सेवा લટતી માળાના સમૂહોથી આ નગરીને અલંકૃત કરે કે જે નાળાઓના સમુદા ઉપર નીચે બંને તરફથી પાણીનો છંટકાવથી તરબોળ થઈ રહ્યા હોય, તે વિસ્તાણું હોય, ગોળ હોય અને ઉપરથી નીચે લટકતી હોય, આ નગરીમાં એવાં પાંચવણેના પુપોને વિકીર્ણ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy