SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ ५३२ जम्बूद्वीपप्रज्ञप्तिसूत्रे कट्टु चकरयणस्स पणामं करेइ' अत्र यावत्पदात् 'करयल पडिग्गहिअं दसणहं सिरसावत्तं मत्थए अंजलि' इति संग्राह्यम्, करतलपरिगृहीतं दशनखं सिरसावर्त्त मस्तके अञ्जलिं कृत्वा, करतळाभ्यां परिगृहीतः करतलपरिगृहीतस्तं, दशकरद्वयसम्बन्धिनो नखाः समुदिता यत्र तं शिरसि मस्तके आवर्त्तः - आवर्त्तनं प्रादक्षिण्येन परिभ्रमणं यस्य तं तादृश मस्तके अव्जलिं कृत्वा चक्ररत्नस्य प्रणामं करोति 'करेत्ता' कृत्वा च 'आउह घरसालाओ पडिणिक्खमइ' आयुधगृहशालातः प्रतिनिष्क्रामति निर्गच्छति 'पडिणिक्खमित्ता' प्रतिनिक्रम्य निर्गत्य च ' जेणामेव बाहिरिआ उवट्टाणसाला जेणामेव भरहे राया तेणामेव उवागच्छ' यत्रैव बाहिरिका आभ्यन्तरापेक्षया बाह्या, उपस्थानशाला आस्थानमण्डपः यत्रैव च भरतो राजा तत्रैवोपागच्छति 'उवागच्छित्ता' उपागत्य च 'करयल जाव जएणं विजएणं वद्धावे ' अत्रापि 'करयल जाव'त्ति करतल परिगृहीतं दशनखं शिरसावत्तं मस्तके अञ्जलिं कृत्वा जयेन विजयेन वर्द्धयति-स आयुधगृहिको जयविजयाभ्यां ' त्वं वर्द्धस्व' इत्याशिषं ददातीत्यर्थः 'वद्धावित्ता एवं वयासी' वर्द्धयित्वा च एवमवादीत् - एवं वक्ष्यमाण पडिग्गहि दसणहं सिरखावत्तं मत्थए अंजलि" इस पाठक संग्रह हुआ है इसका भाव ऐसा है कि चक्ररत्न को प्रणाम करते समय उसने दोनो हाथों की अंजलि इस प्रकार की बनाई कि जिसमें १० अगुलियों के नख आपस में मिल जावें इस प्रकारसे अंजलि बनाकर उसने उस अंजलि को मस्तक की दाहिनी और से बाई ओर तीन बार फिराया- इस ढंग से उसने उसे प्रणाम किया (करिता आउहघरसालाए पडिनिक्खमइ पडिनिक्खमिता जेणामेव बहिरिआ उवद्वाणसाला जेणामेव भरहे राया तेणामेव उवागच्छइ) प्रणाम करके फिर वह उस आयुधशाला से बाहर निकला और निकल कर जहाँ बाहिरी उपस्थानशाला ( बाहरी कचहरी थी और उसमें जहाँ भरत राजा बैठे थे वहां पर आया ( उवागच्छित्ता ) वहां आकरके ( करयल जाव जएणं विजसोमस्सिए) ते परम सौमनस्थित थयो- दुर्षाविशथी तेनुं हृदय छजना सायुं भने पछी ते ज्यां ते हिव्य रत्न तु त्यां गये. ( उवाग्गच्छित्ता तिक्खुतो आयाहिणपयाहिणं करे करिता करयल जांव कट्टु चक्करयणस्स पणामं करेइ) त्यां धने तेथे नागु बार દક્ષિણ પ્રદક્ષિણા કરી—દક્ષિણ હાથ તરફથી લઈને ડાબા હાથ તરફે ત્રણ પ્રદક્ષિણાએ કરી ત્રણ પ્રદક્ષિણા કરીને પછી તેણે કરતલ યાવત્ કરીન ચક્રરત્નને પ્રણામ કર્યાં અહી' યાવત્ थी (करयल डिगहि दसणहं सिरसावत्तं मत्थप अंजलि) मा पाउने संग्रह थयेले। છે. એને ભાવ આ પ્રમાણે છે કે ચક્રરત્નને પ્રણામ કરતી વખતે તેણે બન્ને હાથેાની અજળિ આ પ્રમાણે બનાવી કે જેમાં ૧૦ આંગળીઓના નખા પરસ્પર મળી જાય આ પ્રમાણે અજળિ બનાવીને તેણે તે અંજળિને મસ્તકની જમણી બાજુથી ડાબી બાજુ ત્રણ વખત ईवी. या रीते तेथे प्रणाम अर्था (करिता आउद्दघरसालाप पडिणिक्खमइ पडिणिक्खभित्ता जेणामेव बाहिरिआ उवट्ठाणसाला जेणामेव भरहे राया तेणामेव उवागच्छछ) પ્રણામ કરીને પછી તે આયુધ શાળામાંથી બહાર નીકળ્યા અને નીકળીને જયાં બહાર Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy