SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ - प्रकाशिका टीकाद्विवक्षस्कारः सू० ५७ उत्सपिणीदुष्षमाकालगतमनुष्यकर्तव्यनिरूपणम् ४९५ छाया-ततः खलु ते मनुजा भरतं वर्ष प्ररूढगुच्छ गुल्म लता बल्लीतृणपवंग हरितोषधिकम् उचित- त्वक्पत्र-प्रवाला- कुर-पुष्प-फल-समुदितं सुखोपभोगं जातं चापि द्रक्ष्य न्ति दृष्ट्वा विलेभ्यो निर्धाविन्ति निर्धाव्य हृष्टतुष्टा अन्योऽन्य शब्दयिष्यन्ति शब्दयित्वा एवं वदिष्यन्ति जातं खलु देवानुप्रियाः भरतं वर्ष प्ररूढ-वृक्ष-गुच्छ-गुल्म-लता-वल्ला तृणपर्वग हरित यावत् सुखोपभोगम् तद यः खलु देवानुप्रियाःअस्माकं कोऽपि अद्यप्रभृति अशुभं कुणपम आहारम् आहरिष रति स खलु अनेकाभिश्छायाभिवर्जनीय इति कृत्वा सीस्थति स्थापयिष्यन्ति स्थापयित्वा भरते वर्षे सुखं सुखेन अभिरममाणा अभिरममाणा विहरिष्यन्ति सू०५७॥ टीका- "तए णं" इत्यादि । (तए णं) ततः खलु ( ते मणुया) ते मनुना: भरतवर्षस्थितास्तत्कालीना मनुष्याः (भरहं वासं) भरतं वर्ष (परूढ-गुच्छ-गुम्म-लय वल्लि तण-पव्यय हरिय-ओसहीय) प्ररूढ-गुच्छ--गुल्म-लता-वल्ली-तृण-पर्वग-हरितौ-पधि. कम् (उवचिय-तय-पत्त-पवालं-कुर-पुप्फ-फल-समुइयं) उपचित-त्वपत्र-प्रवाला कुर-पुष्प फल-समुदितं (सुहोवभोगं) सुखोपभोगं (जायं जायं चावि) जातं जातं चापि-प्राचुर्येण समुत्पन्नं चापि (पासिहिति) द्रक्ष्यन्ति-अवलोकयिष्यन्ति, 'परूढ गुच्छ' अव सूत्रकार यह प्रकट करते हैं कि उत्सर्पिणो के दुष्षमाकाल में उत्पन्न हुए ये मनुष्य इस प्रकार के भारत वर्ष को देखकर क्या करेंगे "तए णं ते मणुया भरहं वासं परूढ गुच्छ-गुम्म-लय-वल्लि' इत्यादि-५७टोकार्थ-भरत क्षेत्र में स्थित हुए तत्कालीन वे मनुष्य (भरहं वासं) भरतक्षेत्र को (परूढ गुच्छ गुम्मलयवल्लि तण पव्वय हरिय ओसहीय)प्ररूढ गुच्छों वाला, प्ररूढ गुल्मेवाला, प्ररूढ लताओं एवं वल्लियों वाला प्ररूढ तृण और पर्वन वनस्पतियों वाला, प्ररूढ हरित और औषधियांवाला (उवचिय तय पत्तपवालं कुरपुप्फफलसमुइयं) उपचित हुए छालों के समूह उपचित पत्तों के समूह वाला, उपचित हुए प्रबालों वाला, उपवित हुए अंकुरो वाला, उपचित पुष्पां बाला, उपचित हुए फलेवाला, अतएव (सुहोवभोगं जायं जायं चावि पासिहिति) देखेंगे तो હવે સૂત્રકાર એ સ્પષ્ટ કરે છે કે ઉત્સર્પિણી ના દુપમા કાળમાં ઉત્પન્ન થયેલા એ મનુષ્યો એ પ્રકારના ભરતવર્ષને જોઈને શું કરશે ? 'तए णं ते मणुया भरतं बासं परूढगुच्छगुम्मलयबल्लि' इत्यादि सूत्र ॥५॥ थ-भरतक्षेत्रमा स्थित ने-actan ते मनुष्य। (भरह वासं) भरतक्षेत्र (परूढ गुच्छ गुम्मलयवल्लितणपव्वय हरियओलहोय) १३० १२छोवाणु ३८ सुक्ष्मीवाणु, ५३८ सतायोजन વલિ વ , પ્રરૂઢ તૃણ અને પર્વજ વનસ્પતિઓવાળું, પ્રરુઢ હરિત અને ઔષધિઓવાળું (उचियतयपत्तपवालंकुरपुप्फफल समुईए) [यत थी सोना सभूल पाणु पयित થયેલા પાંદડાઓના સમૂહવાળું, ઉપસ્થિત થયેલા અંકુરોવાળું ઉચિત પુષ્પોવાળું પ્રવાલ વાળ અને ઉપચિન થયેલા ફલોવાળું ઉપચત થયેલ અંકુરવ ળું ઉચિત થયેલ पु०यावाणु मने पायत थयेावाणु अथा (सुहोवभोग जायं जायं चाव पासिहिति) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy