SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ ४८४ जम्बूद्वीपप्रज्ञप्तिसूत्रे अस्या उत्सर्पिणी दुष्पमायाः अवसर्पिणी दुष्षमाया वैशिष्यमाह मूलम् - तेणं काळेणं तेणं समएणं पुक्खलसंवट्टए णामं महामहे पाउ भविस्es भरप्पमाणमित्ते आयामेणं तदणुरूवं च णं विक्खभवाहल्लेणं तर से पुक्खलसंवट्टए महामे हे खिप्पामेव पतणतणाइस्सइ खिप्पामेव पतणतणाइत्ता. खिप्पामेव पविज्जुआइस्सइ, खिप्पामेव पविज्जुआइत्ता, खिप्पामेव जुग मुसलमुट्ठिप्यमाणमित्ताहिं धाराहि ओघमेधं सत्तरतं वासं वासिस्सइ, जेणें भरहस्स वासस्स मूमिभाग इंगालभूयं मुम्मुरभूयं छारि यभूयं तत्तकवेल्लुगभूयं तत्तसमजोइभूयं णिव्वाविस्ततित्ति । तंसि च णं पुक्खसि महामेहंसि सत्तरतं णिवत्तितंसि समाणंसि एत्थ णं खीरमे णामं महामेहे पाउ भविस्सइ भरहप्पमाणमित्ते आयामेणं तदगुरुवं चणं विभवाहल्लें ! तर णं से खीरमेहे णामं महामहे खिपा मे पतणतणाइस्सर जाव खिप्पामेव जुगमुसलमुट्ठि जाव सत्तस्तं वासं वासिस्सs, जेणं भरहवासस्स भूमीए वण्ण गंधं रसं फासं च जणइस्सइ, तंसि च णं खौरमेहंसि सत्तरत्तं णिवत्तितंसि समाणंसि इत्थणं घयमेहे नामं महामे हे पाउन्भविस्सुइ भरहप्पमाणमेते आयामेणं. तदणुरुवं च णं विक्खभाहल्लेणं । तएण से घय मेहे महा मेहे खिप्पामेव पतणतणाइस्सर जाव वासं वासिस्सइ, जे णं भरहस्स वासस्य भूमीए सिणेहभावं जणइस्सइ तंसि च णं घयमेहंसि सत्तरतं णिवत्तितंसि समाणंसि एत्थणं अमयमेहे णामं महामेह पाउभविस्सइ भरहप्पमाणमित्तं आया मेणं जाव वासं वासिस्सइ जे णं भरवा से रुक्खगुच्छ गुम्मलय वल्लितणपव्वगहरितओसहि पवालंकु रमाइए तणवणस्सइकाइए जणइस्सइ तेसि च णं अमयमहसि सत्तरत्तं णिवत्तितंसिसमासि एत्थ णं रसमे हे नामं महामेहे पाउ भविस्सइ भरहप्पमाणमित्रो आयामेणं जाव वासं वासिस्सइ जेणं तेर्सि बहूणं रुक्खगुच्छ-गुम्मवल्लि - तण - पचग हरित - ओसहि. पवालं - कुरमादीणं - तित्त- कडुयलय- कसाय - अंबिल- मुहुरे पंचविहे रसविसेसे जणइस्सइ । तए णं भरहे वासे भविस्सs परूढ - रुक्ख-गुच्छ गुम्म-लय- वल्लि - तणपव्वयग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy