SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे समयः स एव उत्सर्पिण्याः प्रथमसमय इति न संगच्छते, ऋत्वर्धस्य परिसमाप्तत्वादिति । अत्राह-श्रावणादिः प्रावृट्, आश्विनादिवर्षाः, मार्गशीर्षादिः शरत्, माघादि हेमन्तः, चैत्रादिर्वसन्तःज्येष्ठादि गीष्मः-इति रूपेण मृतुक्रमस्याचार्यप्रोक्तत्वेनागमसम्मतत्वानुमानात कस्मिन्नपि पक्षे न कश्चिद् दोष इति । (अणतेहिं वण्णपज्जवेहि) अनन्तैर्वर्णपर्यवैः अनन्तसंख्यकैर्वर्णपर्यायः (जाव) यावत-यावत्पदेन (अणंतेहिं गंधपज्जवेहि, अणतेहिं रसपज्जवेहिः अणंतेहिं फासपज्जवेहिः अणतेहि संघयणपज्जवेदिः अणंतेहिं संठाणपज्जवेहि अणं तेहिं उच्चत्तपज्जवेहि अणंतेहिं आउपज्जवेहि अणंतेहिं गुरुलहुपज्जवेहि अणंतेहि अगुरुलहुपज्जवेहि अणं तेहिं उठाणकम्मबलवीरियपुरिसक्कारपज्जवेहिं) इति संग्राहयम् । छाया-अनन्तैगन्धपर्यवैः अनन्तै रसपर्यवैः अनन्तैः स्पर्शपर्यवैः अनन्तः संहननपर्यवैः अनन्तैः संस्थानपर्यवैः अनन्तैः उच्चत्वपर्यवैः अनन्तैः आयुः पर्यवैः अनन्तैर्गुरुलघुपर्यवैः अनन्तैरुत्थानकम-बल-वीर्य-पुरुषकारपर्यवैः इति । एतानि पदानि पूर्व व्या. ख्यातानि । एतैरनन्तसंख्यकवर्णनादिभिः कृत्वा (अणंतगुणपरिवद्धीए) अनन्तगुणपरिवृद्धया ( परिवुद्धे माणे २) परिवर्द्धमानः २ सन् ( एत्थ णं) अत्र खलु -अत्रान्तरे खलु (समदुसमाणाम) दृष्षमदुप्षमा नाम (समा काले) समा कालः (पडिवज्जिस्सइ) प्रतिपत्स्यते-प्राप्तो भविष्यति । इति । भगवदुक्तौ गौतमस्वामी पृच्छतितीसेणं भंते !' इत्यादि (भंते !) हे भदन्त ! (तीसेणं समाए) तस्यां खलु समायां (भरहस्स वासस्स) भरतस्य वर्षस्य (केरिसए) कीदृशक:-किंविधः (आगारभावपडोयारे) है अतः जो ही चौदह कालों का आदि समय है वही उत्सर्पिणी का प्रथम समय है ऐसा कथन संगत नही होता है क्योंकि आधी ऋतु की परिसमाप्ति होजाती है तो इसका समाधान ऐसा हे कि- श्रावणादि प्रावृट् आश्विनादि वर्षा, मार्गशीर्षादि शरत्, माघादि हेमन्त, चैत्रादि वसन्त, और ज्येष्ठादि ग्रीष्म ऋतु हैं । इस रूप से आचार्य ने ऋतुकम कहा है अतः आगम सम्मत अनुमान से इस पक्ष में भी कोई दोष नहीं है। अब गौतम स्वामी प्रभु से ऐसा पूछते हैं-(तीसे णं भंते समाए भरहस्स वासस्स केरिसए आयारभावपडोयारे भविस्सइ) हे भदन्त इस उत्सर्पिणी काल के प्रथम आरे में भरत क्षेत्र का શાસ્ત્રનું કથન છે અને તમે અહીં આમ કહે છે કે ઉત્સર્પિણી શ્રાવણ માસના આદીમાં પ્રવૃત્ત થાય છે. એથી જે ચતુર્દશ કાળને આદી સમય છે. તે જ ઉત્સપીને પ્રથમ સમય છે, એવું કથન સંગત લાગતું નથી. કેમકે અધી ઋતુની પરીસમાપ્તી થઈ જાય છે. તો આ શંકાનું સમાધાન આ પ્રમાણે છે કે શ્રાવણુદી પ્રવૃત્ત આશ્વિનાદિ વર્ષા માર્ગશી ષદિ શરદ માઘાદિ હેમન્ત, ચૈત્રાદિ વસત અને જયેષ્ઠાદિ ગ્રીષ્મઋતુ છે એ રીતે આચાર્યોએ ઋતુ ક્રમનું વર્ણન કર્યું છે. એથી આગમસમ્મત અનુમાનથી આ પક્ષમાં કોઈ પણ જાતને દોષ નથી. હવે ગૌતમ સ્વામી પ્રભુને આ પ્રમાણે પૂછે છે કે (तीसेणं भते समाए भरहस्स वासस्स केरिसर आयोरभावपडोयारे भविस्स) ભદન્ત ! આ ઉત્સર્પિણી કાળના પ્રથમ આરામાં ભરતક્ષેત્રને કેવો આકાર–ભાવ–પ્રત્યવતાર Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy