SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका द्वि. वक्षस्कारः सू. ५५ अवसर्पिण्याः प्रथमारकादि निरूपणम् ४७९ सए आगारभावपडोयारे भविस्सइ ? गोयमा ! काले भविस्सइ हाहाभूए भंभामूए, एवं सो चेव दूसमदृसमावेढओ णेयव्वो। तीसे णं समाए एक्कवीसाए वाससहस्सेहिं काले विदाकंते अणंतेहिं वण्णपज्जवेहिं जाव अणंतगुणपरिवुद्धीए परिवद्धेमाणे परिवद्धेमाणे एत्थ णं दूसमा णामं समो काले पडिवज्जिस्सइ समणाउसो! ॥सू० ५५॥ छाया-तस्यां खलु समायाम् एकविंशत्या वर्षसहस्रैः काले व्यतिक्रान्ते आगमिष्यन्त्यामुत्सपिण्यां श्रावणबहुलप्रतिपदि बालवकरणे अभिजिन्नक्षत्रे चतुर्दशप्रथमसमये अनन्तैर्वणपर्यवैर्यावत् अनन्तगुणपरिवृद्धया परिवर्द्धमानः परिषद्धमानः, अत्र खलु दुषमदुष्षमा नाम समा कालः प्रतिपत्स्यते, श्रमणायुष्मन् ! । तस्यां खलु भदन्त । समायां भरतस्य वर्षस्य कीदृश आकारभावप्रत्यवतारो भविष्यति ? गौतम ! कालो भविष्यति हाहाभूतो भम्भाभूतो एवं स एव दुष्षमदुष्षमावेष्टको नेतव्यः तस्याः खलु समायां एकविशत्या वर्षसहस्त्रैः काले व्यतिक्रान्ते अनन्तवर्णपर्यवैर्यावत् अनन्तगुणपरिवृद्धया परिवर्द्धमान: परिवर्द्धमानः, अत्र खलु दुष्षमा नाम समा कालः प्रतिपत्स्यते श्रमणायुष्मन् ! सू० ५५॥ टीका-"तीसेणं समाए" इत्यादि । (समणाउसो !) श्रमणायुष्मन् । हे आयुष्मन् श्रमण! (तीसेणं समाए) तस्याः खलु समाया: अवसर्पिण्यवयवरूपायो दुष्षमानाम्न्याः (इक्कवीसाए वाससहस्सेहिं) एकविंशत्या वर्षसहस्रः प्रमिते (काले वीइक्कंते) काले व्यतिक्रान्ते सति (आगमिस्साए उस्सप्पिणीए) आगमिष्यन्त्याम् आगामिन्याम् उत्सपिण्याम् (सावणबहुलपडिवए) श्रावणबहुलप्रतिपदि-पूर्वावसर्पिण्या आषाढपूर्णिमान्तिम इस प्रकार छठे आरे की प्ररूपणा करदेने से अवमर्पिण काल प्ररूपण हो जता है । अब सुत्रकार पूर्वोद्दिष्ट काल अवसर्पिणी काल की उसके प्रथमारक आदि की प्ररूपणा करते हुए प्ररूपणा करते हैं। तीसेणं समाए इक्कवीसाएवाससहस्सेहिं काले वोइक्कते-इत्यादिसूत्र-५५ टीकार्थ-(समणा उसो) हे श्रमण आयुष्मन् ! (तीसेणं समाए) उस अवसर्पिणी के अवयवरूप दुष्पमा नामक मारे को (इक्कवोसाए वाससहस्सेहिं वोइक्कते) २१ इक्कोस हजार वर्ष रूप स्थिति के समाप्त हो जाने पर अर्थात् २१ हजार वर्षे का पंचम काल निकल जाने पर (आगमिस्साए उस्सप्पिणीए) आने वाले उत्सर्पिणो काल में (सावण बहुलपडिवए) श्रावण मास की कृष्णपक्ष की प्रतिपदा આ પ્રમાણે છઠ્ઠા આરાની પ્રરૂપણ કરવાથી અવસર્પિણી કાળની પ્રરૂપણ થઈ જાય છે. હવે સત્રકાર પદ્વિષ્ટ અવસર્પિણી કાલની તેના પ્રથમ આરક વગેરેની પ્રરૂપણ કરે છે– तोसे ण समाए इक्कवीसाए वाससहस्सेहि काले विईक्कते-इत्यादि-सूत्र ॥५५॥ टी10-(समणाउसो) श्रम मायुध्मन् । (तीसे णं समाए) त सपियीन। अवयव ३५ हुषमा नाम भारानी (हक्कवीसाप वाससहस्सेहि वीइक्कते) २१. વર્ષરૂપ સ્થિતિ જ્યારે સપૂર્ણ થઈ જશે એટલે કે ૨૧ હજાર વર્ષને પંચમકાળ નીકળી ora (आग्रमिलाए उस्सपिणोए) यारे भाग माना। उत्सपि मां-लावण बहुल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy