SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ ४७३ प्रकाशिका टिका० द्वि० वक्षस्कार सू० ५४ षष्ठारकस्वरूपनिरूपणम् बीजमात्रा:-बीजस्येव मात्र परिमाणं येषां तथा, स्वरूपतः स्वल्पा इत्यर्थः । हे गौतम ! दुष्षमदुष्षमायां समायां 'दुरूवा' इत्यारभ्य बिलवामिनः' इत्यन्तविशेषणपदैनिरूपिता मनुजा भविष्यन्तीति भवद्भिर्विज्ञेयम् । पुनीमतस्वामी पृच्छति-(तेणं भंते मणुआ किमाहरिस्संतिः) ते खलु भदन्त ! मनुजाः किमाहरिष्यन्ति, हे भदन्तः ! दुष्षमदुष्पमासमोत्पन्ना मनुष्या किंविधमाहारं कुर्वन्ति ? इति गौतम स्वामिनःप्रश्नः । भगवानाह (गोयमा) हे गौतम ! (तेणकालेणं तम्मिन् काले दुष्षमदुष्पमालक्षणे काले (तेणं समएणं ) तस्मिन् समये दुषमायाःप्रान्तभागे (गंगासिंधुओ महाणईओ) गङ्गासिन्धू महानद्यौ, कीदृश्यौ महानद्यौ ! (रहपहमित्तवित्थराओ ) रथपथमात्रविस्तरे-रथस्य पन्था रथपथः रथगमनमार्गः, तत्परिमाणो विस्तरो विस्तारो ययोस्ते तथाविधे, ( अक्खसोयपमाणमेतं ) अक्षस्रोतः प्रमाणमात्रम् अक्ष: चक्रं तस्य यत् स्रोतो-रन्धं तत्प्रमाणा = तत्परिमाणा मात्राप्रमाणम् अवगाहनाप्रमाणं यस्य तत्तथाविधं (जल) जल (वोज्झिहिति) वक्षतः । गङ्गासिन्ध्वोर्महानधोविस्तारो रथपथमात्रप्रमाणो जलावगाहप्रमाणं रथचक्रस्नोतःपरिमितं च भवतीति बोध्यम् इति भावः । (से वि य णं जले) तदपि च जलं (बहुमच्छकच्छभाइण्णे) ये स्वरूप से स्वल्प होंगे इस तरह हे गौतम ! दुष्पमदुष्पमा काल में 'दूरूवा' पद से लेकर 'विलवासिनः' इस अन्तिम विशेषण रूप पदों तक के पदों द्वारा हमने छठवें आरे-काल के मनुष्यों का वर्णन किया अब गौतम स्वामी पुनः प्रभु से ऐसा पूछते हैं -(तेणं ! भते मणुआ कमा हरिस्संति) हे भदन्त ! वे छद्रे आरे के मनुष्य कैसा आहार करेंगे ? उत्तर में प्रभुकहते हैं (गोय मा! तेणं कालेणं तेणं समएणं गंगा सिन्धुओं महाणईओ) हे गौतम! उमकाल में और उस समय में गंगा एवं सिन्धू नाम की दो नदियां रहेगी ये नदियां (रहपमित्त वेत्थराओ) रथ के गमन मार्ग का जितना प्रमाण होता है उतने प्रमाण के विस्तार वाली होंगी (अक्खसोयपमाणमेत्ता) इन में रथ के चन्द्र के छिद्र के बराबर जिसकी अवगाहना का प्रमाण होगा इतना जल बहता रहेगा अर्थात् इनकी गहराई बहुत थोड़ी होगी, रथ के चक्र के छेद की जितनी गहराइ होती है उतनी गहराई वाला उनमें जल रहेगा (से वि य णं जले बहु मच्छकच्छभाइण्णं णो चेव સષ્ટિ થશે. એઓ સ્વરૂપમાં સ્વલ્પ હશે. આ પ્રમાણે હે ગૌતમ દુષમદુષમકાળમાં 'दुरूवा' ५६थी भांडन "विलवासिनः" मा मतिम विशेषण ३५ ५:ो सुधीन हो ? અમે છઠ્ઠા આરાના વખતના મનુષ્યનું વર્ણન કર્યું છે. હવે ગૌતમ સ્વામી ફરીથી પ્રભુશ્રીને प्रल ४रे छ- (तेणं भंते ! मणुआ किमाहरिस्संति) मत ! ते ७१। आराना मनुध्या उवा माला ७२१ सभी प्रभु ४९ छ-(गोयमा ! तेणं कालेण तेणं समपण गंगा सिंधूभो महाणईओ) गौतम ! तभी मने ते समयमा ॥ मने सिन्धु नाम के नही100 से मान्न नदीमे। (रहपहमित्तवित्थराओ) २थना गमन मागनु प्रमाण डाय छ, तरक्षा प्रभा २८मा विस्तारवाणी , (अक्खसोयपमाणमेत) अन्न नहीयोमा રથના ચન્દ્રના છિદ્ર તુલ્ય જેની અવગાહનાનું પ્રમાણુ હશે, તેટલું પાણી વહેતું રહેશે. એટલે કે એ બનેની કઢાઈ સાવ ઓછી હશે. રથના ચક્રના છિદ્રની જેટલી ઊંઢાઈ હાય Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy