SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका. द्विवक्षस्कार सू. ५४ षष्ठारकस्वरूपनिरूपणम् ४६५ समायां हे भदन्त! तस्यां खलु दुष्पमदुष्पमायां समायां(भरहे वासे) भारते वर्षे (मणुयाणं) मनुजानां (केरिसए) कीदृशकः (आयारभावपडोयारे) आकारभावप्रत्यवतारो (भविस्सइ ) भविष्यति ? । भगवानाह - ( गोयमा !) हे गौतम ! तस्यां दुष्पमदुष्पमायां समायां (मणुभा) मनुजाः (भविस्संति) भविष्यन्ति, कोदृशास्ते मनुना भविष्यन्ति ? इत्याह-(दुरूबा) दूरूपाः दुष्टम् =अशोभनं रूपम् आकारो गेषां ते तथा अशोभनाकतिकाः (दुवण्णा) दुर्वर्णाः दुष्टो वर्णों येषां ते तथा दुष्टवर्णयुक्ताः (दुगंधा) दुर्गन्धाः दुर्गन्धयुक्तशरोराः (दुरसा) दूरसा: दुष्टरसयुक्ताः (दुफासा) दुस्पर्शा:-कठोरादिदुष्टस्पशयुक्ताः अतएव ( अणिट्टा ) अनिष्टाः अनभिलपणीयाः अनिष्टमपि किंचित् कमनीयं भवतोत्यत आह -( अकंता) अकान्ताः अकमनीयाः अकमनीयमपि किंचित्कारणवशात् प्रीतये भवतीत्यत आह- (अप्पिया) अप्रियाः अप्रीतिस्थानभूताः, अप्रियत्वं च तेषां कस्मात् ? इत्याह-(अपुभा) अशुभाशुभभावरहिता अशुभा अपि केचित् आन्तरिकसंवेदनेन शुभरूपेण ज्ञायन्ते इत्यतस्तन्निषेधाय प्राह-अमनोज्ञाः मनोज्ञाः शुभत्वेन मनोविषयोभूताः, न मनोज्ञाः-अमनोज्ञाः-मनसाऽपि शुभतयाऽप्रतीयमानाः, अमनोज्ञा भविस्सइ) हे भदन्त ! उस काल में भारत क्षेत्रमें मनुष्यों का स्वरूप कैसा होगा ? उत्तर में प्रभु कहते हैं-(गोयमा! मणुआ भविस्संति दुरूवा, दुव्वणा, दुगंधा, दुरसा, दुफासा, अणिट्ठा, अकंता, अप्पिा , असुभा, अमणुण्णा, अमणामा, हीणस्तरा, दीणस्सरा, अणिट्ठस्सरा, अकंतस्परा, अपियस्सरा, अमणामस्सरा, अमणुण्णस्सरा अणादेज्जवयणपच्चायाया णिलज्जा, कूडकवडकलहबंधवेरनिरया मज्जायातिक्कमप्पहा गामकाजणिच्चुज्जुया गुरुणिोगविणयरहियाय) हे गौतम ! उस दुष्षम दुष्षमा कालके मनुष्य अशोभन रूपवाले अशोभन आकृति वाले, दुष्ट वर्णवाले, दुष्टगन्ध वाले-दुर्गन्धयुक्त शरीरवाले दुष्टरस युक्त शरीरवाले एवं दुष्टस्पर्शयुक्त शरोरवाले होगें अत एव वे अनिष्ट अनभिलषणीय-होगें अनिष्ट होने से वे अकान्त अकमनीय होगें अकमनीय होने से वे अप्रीति के स्थानभूत होगें. क्योंकि ये शुभभावों से रहित होगें अमनोज्ञ होगें-ये शुभ है-इस रूप से ये मन के विषयभूत नहीं होंगे अर्थात् इन्हें देखकर मन यह कभी नहींविचारेगा किये शुभ हैं! तथा स्मरण હે ભગવન તે કાળમાં ભરત ક્ષેત્રમાં માણસોનું સ્વરૂપ કેવું હશે ? જવાબમાં પ્રભુ કહે છે(गोयमा ! मणुआ भविस्संति दुरूवा, दुव्वण्णा दुगंधा, दुरसा, दुफासा, अणिट्ठा, स. कता, अपिआ, असुभा, अमणुण्णा अमणामा, हीणस्सरा, दोणस्सरा, अणिट्ठस्सरा, अकेसरा, अपियस्सरा, अमणामस्सरा, अमणुण्णस्सरा, अणादेज्जवयणपच्चायाया णिलाजा, कूडकवडकलहबंघवेरनिरया मज्जायातिक्कमप्पहाणा अकज्जणिच्चुज्जुया गुरुणिओगविणयर हिया य) गीतम! षमाना मनुष्य। मान ३५वाणा, मसन याति વાળા. દટવર્થવાળા, છગન્ધવાળો-દુર્ગન્ધયુક્ત શરીરવાળા, દુરસયુક્ત શરીરવાળા અને દુષ્ટ સ્પેશયુક્ત શરીરવાળા થશે. એથી તેઓ અનિષ્ટ- અનભિલષણીય-થશે. અનિષ્ટ હોવાથી તેઓ અકાન્ત-અકમનીય થશે. અકમનીય હોવાથી તેઓ અપ્રીતિના સ્થાન બત થશે. કેમકે એ આ અભિભાવનાઓથી રહિત થશે. અમનોજ્ઞ થશે-એએ એમ છે-આ રૂપમાં Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy