SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ४५२ जम्बूद्वीपप्रज्ञप्तिसूत्रे निजज्ञातिधर्मः (पासंडधम्मे) पाखण्ड धर्मः-शाक्या-दि धर्मः (राजधम्प्रे) राजधर्मः निग्र हातग्रहादि नृपधर्मः (जाय तेए) जात तेजाः अग्निः से हि अतिस्तिग्ने सुषमसुषमादौ अतिरूक्षे दुष्षमदुष्षमादौ च नोत्पद्यत इति, अग्नेरनुस्पादाद मिनिमितको रन्धनादि व्यवहारोऽपि (धम्मचरणे) धर्मचरणं चरणधर्म:- संयमरूपो धर्मः, सातत्यादत्र पदव्यत्ययः (अ) च चकाराद् गच्छव्यवहारोऽपि (वोच्छिज्जिस्सइ) व्युच्छेत्स्यते व्युच्छेदं प्राप्स्यति ब्युच्छिन्नो भविष्यति, सम्यक्त्वधर्मस्तु केषाञ्चित्सम्भवत्यपि, बिलवास्तव्यानां हि अतिक्लिष्टत्वेन चारित्रासम्भवः, अतएव प्रज्ञप्त्यामुक्तम्-. "ओसण्ण धम्मसन्नप्पभट्टा" इति 'अव सन्न धर्मसन्नप्रभृष्टाः इतिच्छाया धर्मासक्तिप्रभ्रष्टाःजना अवसन्नम् शिथिलं सम्यक्त्वं प्राप्नुवन्ति इत्यर्थः इति सम्यक्त्वं कचित्प्राप्यतेऽपि प्रायः इति पञ्चमो अरकः ॥ सू० ५३॥ ___ अथ षष्ठारकं निरूपयितुमुपक्रमतेमूलम-तोसे णं समाए एक्कवीसाए वाससहस्से काले विइक्कते अणंतेहिं वण्णपज्जवेहि गंधपज्जवेहिं रसपज्जवेहि फालपज्जवे हे जाव परि पच्छिमे तिभागे गणधम्मे पासंडधम्मे रायधम्मे जायतेए धम्म चरणे अच्छजिस्सइ). उस काल में पाश्चात्य विभाग में अंशत्रितय में -गणधर्म-समुदायधर्म-निजज्ञातिधर्म--पाखण्डधर्म-शाक्यादिधर्म-निग्रहानिग्रहादिरूप नृपधर्म, जाततेज-अग्नि, धर्माचरण-संया रूपधर्म, एवं गछन्यवहार यह सब व्युच्छिन्न हो लावेगा. अग्नि जब रहेगी नहीं तो अग्निनिमित्तक जो रन्धनादि व्यवहार है वह भी सब व्युच्छिन्न हो जावेगी. हां कितनेक जीवों के सम्यक्त्वरूप धर्म होता रहेगा. परन्तु बिलों में रहनेवालों के अतिक्लिष्ट होने के कारण चरित्र नहीं होगा, इस लये प्रज्ञापना में "ओसणं धम्मसन्नपब्भट्ठा" धर्मासक्ति से भ्रष्ट मनुष्य शिथिल सम्यक व को प्राप्त करते हैं ऐसा कहा गया है तात्पर्य कहने का यही है कि किन्हीं किन्हीं जीव के इस झाला में भी सम्यक्त्व प्राप्त होता रहेगा ॥ सू०५३॥ ५यम मारामा ५.1 थये । भाट म ४थन र ४२वाम. मस नथी. (तीसेणं समाए पच्छिमे तिभागे गणधम्मे पासंडधम्मे रायधम्मे जायतेए धम्मचरणे अवोच्छिन्जिस्सइ) a मां पाश्चात्य विभागमा मात्रतयi-गणु-मुदाय -निराशातिय पाम यम-॥४याधि-नहानिया३५ २ ५५भी, नत -मन, घाय२५-सय. મરૂપધર્મ અને ગુચછ વ્યવહાર એ સર્વેછિન્ન-વિચ્છિન્ન થઈ જશે. અગ્નિ જ્યારે રહેશે નહીં ત્યારે અગ્નિ નિમિત્તિક જે રન્ધનાદિ વ્યવહાર છે, તે પણ સંપૂર્ણ રૂપમાં છિન્ન-વિછિન્ન થઈ જશે. હા કેટલાક જીવ ને સમ્યકત્વ રૂપધમ થતું રહેશે. પણ બિલમાં રહેનારાઓ માટે Kaise हवा महल यात्रि शे. नहि. मेथी ४ प्रज्ञापनामा "ओसणं धम्मसन्न प्पभट्टा" धर्मासतिथी ब्रट मनुष्य शिथिल सभ्यइत्यने प्रात ४२ छ. माम मां पावर છે. તાત્પર્ય કહેવાનું આ પ્રમાણે છે કેટલાક અને તેને કાળ માં પણ સમ્યક્ત્વ પ્રાપ્ત થતું રહેશે. ૫૩ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy