SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका द्वि. वक्षस्कार सू.४६ भगवतः निर्वाणानन्तरदेवकृत्यनिरूपणम् ४०५ ईणं तित्थगराणं परिनिव्वोणमहिमं करित्तए, तं गच्छामि णं अहंपि भगवओ तित्थगरस्स परिनिव्वाणमहिमं करेमि त्ति कटु वंदइ णमंसइ, वंदित्ता णमंसित्ता चउरासीए सोमाणियसाहस्सीहिं तायत्तीसाए तायत्तीसएहि, चरहिं लोगपालेहिं जाव चउहिं चउरासीईहिं आयरक्खदेवसाहस्सीहिं अण्णेहि य बहूहि सोहम्मकप्पवासीहिं वेमोणीएहिं देवेहिं देवीहिं य सद्धिं संपरिखुडे ताए उक्किट्ठाए जाव तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झं मज्झेणं जेणेव अट्ठावयपव्वए जेणेव भगवओ तित्थयरस्स सरीरए तेणेव उवागच्छइ, उवागच्छित्ता विमणे णिराणंदे अंसुपुण्णणयणे तित्थयरसरीरयं तिक्खुत्तो ओयाहिणं पयाहिणं करेइ, करित्तो पच्चासण्णे णाइदृरे सुस्सूसमाणे जाव पज्जुवासइ ॥ सू० ४६ ॥ छाया -यस्मिन् समये च खलु ऋषभोऽर्हन् कौशलिकः कालगतो व्यतिक्रान्तः समुद्यातः छिन्नजातिजरामरणबन्धनः सिद्धो यावत् सर्वदुःखप्रहीणः, तस्मिन् समये च खलु शक्रस्य देवेन्द्रस्य देवराजस्य आसन चलितं । ततः खलु स शक्रो देवेन्द्रो देवराजः आसन चलितं पश्यति, दृष्ट्वा अवधि प्रयुनक्ति, प्रयुज्य भगवन्तं तीर्थकरम् अवधिना आभोगयति, आभोग्य एवमवादीत्-परिनिर्वृतः खलु जम्बूद्वीपे द्वीपे भरते वर्षे ऋषभोऽन् कौशलिका, तद्जीतमेतत् अतीतप्रत्युत्यन्नमनागतानां शक्राणां देवेन्द्राणां देवराजानां तीर्थकराणां परि निर्वाणमहिमान कर्तुम् तद् गच्छामि स्खलु अहमपि भगवतस्तीर्थकरस्य परिनिर्वाणमहिमानं करोमीति कृत्वा वन्दते नमस्थति, वन्दित्वा नमस्यित्वा चुतुरशीत्या सामानिकसाहस्रीभिः, त्रयसिंशता प्रायसिंशकैः, चतुर्भिर्लोकपालर्यावत् चतसृभिः चतुरशीतिभिः आत्मरक्षकदेवसाहस्रीभिः, अन्यैश्च वहुभिः सौधर्मकल्पवासिभिः वैमानिकैः देवैर्देवीभिश्च सार्घ सम्परिवतस्तया उत्कृष्टया यावत् तियंगसंख्येयानां द्रीपसमुद्राणां मध्यमध्येन यत्रैव अष्टापदपर्वतो यत्रैव भगवतस्तीर्थकरस्य शरीरकं तत्रैव उपागच्छति उपागत्य विमना निरानन्द अश्रुपणनयनः तीर्थकरशरोरकं त्रिकृत्व आदक्षिण प्रदक्षिणं करोति, कृत्वा नात्यासन्ने नाति दूरे शुश्रूषमाणो यावत् पर्युपास्ते ॥४६॥ भगवान् के मुक्ति में चले जाने पर देवोंने जो कुछ किया उसे यहां सूत्रकार प्रकट करते हैं - "जं समयं च णं उसमे अरहा कोसलिए कालगए" इत्यादि । टोकार्थ-"जं समयं च णं उसभे अरहा कोसलिए कालगए वीइक्कंते समुज्जाए छिण्णजाइભગવાન મુકિતમાં પધાર્યા અને તે પછી દેવોએ જે કંઈ કર્યું, તેને અહી સૂત્રકાર प्रट ४२ छे: जं समयं च ण उसमें अरहा कोसलिए कालगए-इत्यादि-सूत्र-४६॥ टीआय-'जं समयं च णं उसमे अरहा कोसलिए कालगप विइक्कंते समुज्जाए छिण्ण mammu Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy