SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ३९९ प्रकाशिका टोकाद्वि०वक्षस्कार सू.४४ भगवतो जन्मकल्याणकादिवणनम् उत्तराषाढासु मुण्डो भूत्वा अगारात्-अगारं गृहं परित्यज्य 'अणगारियं' अनगारितां= साधुत्वं 'पन्चइए' प्रव्रजित: प्राप्तः, 'उत्तरासाढाहिं अणंते जाव समुप्पण्णे' उत्तराषाढासु अनन्तं यावत् समुत्पन्नम् । अत्र यावत्पदेन-'अणुत्तरेण निव्वाघाए णिरावरणे कसिणे पडिपुण्णे केवलबरनाणदंसणे' छाया-अनुत्तरं निर्व्याघातं निरावरणं कृत्स्नं प्रतिपूर्ण केवलवरज्ञानदर्शनम् इति संग्राह्यम् , अर्थास्त्वेषामेकचत्वारिंशत्तमसूत्रो (४१) विलोकनीया इति । तथा अभीइणा' अभिजिति नक्षत्रो परिणिव्वुए' परिनिर्वृत्तः सिद्धिंगत इति ॥सू०४४॥ मूलम्--उसमेणं अरहा कोसलिए वज्जरिसहनारायसंघयणे समचउरंससंठाणसंठिए पंच धणुसयाई उद्धं उच्चत्तेणं होत्था । उसमेणं अरहा वीसं पुव्वसयसहस्साइं कुमारवासमज्झ वसित्ता तेवट्टि पुव्वसयसहस्साई महाराज्जवासमज्झे वसित्ता तेसीइं पुव्वसयसहस्साई अगाखासमझे वसित्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वइए । उसमेणं अरहा एग वासहस्सं छउमत्थपरियायं पाउणित्ता एगंपुव्वसयसहस्सं वाससहस्सूणं केवलिपरियायं पाउणित्ता एगंपुव्वसयसहस्सं बहुपडिपुण्णं सामण्णपरियायं पाउणित्ता चउरासीई पुव्वसयसहस्साई सव्वाउय पालइत्ता, जे से हेमंताणं तच्चे मासे पंचमे पक्खे भाहबहुले, तस्स णं माहबहुलस्स तेरसो पक्खेणं दसहि अणगारसहस्सेहि सद्धि संपरिखुडे अट्ठावयसेलसिहरंसि चोइसमेणं भत्तणं अपाणएणं संपलियंकनिसण्णे पुवाण्हकालेसमयंसि अभीइणा णक्खत्तेणं जोगमुवागएणं सुसमदूसमाए समाए एगृण णवउइईहिं पक्खेहिं सेसेहिं कालगए वीइक्कंतेजाव सव्वदुक्खप्पहीणे ॥सू०४५ छाया-ऋषभः खलु अर्हन् कौलको वनऋषभनाराचसंहननः समचतुरस्रसंस्थान संस्थितः पञ्च धनुश्शतानि ऊध्वम् उच्चत्वेन अभवत् । ऋषभः खलु अर्हन् विशति पूर्वशतसहस्राणि कुमारवासमध्ये उषित्वा त्रिषष्टिं पूर्वशतसहस्राणि उत्तरासाढाहिं अणंते जाव समुप्पण्णे" उत्तराषाढा नक्षत्र में ही उन्होंने अनन्त यावत् केवलवरज्ञान दर्शन प्राप्त किये; यहां यावत्पद से-“अणुत्तरेण निवाघाए, निरावरणे, कसिणे, पडिपुण्णे, केवलवरनाण दंसणे" इन पदों का ग्रहण हुआ है, इन पदों का अर्थ जानने के लिए ४१ वें सूत्र को देखना चाहिये, 'अभीइणा परिणिन्वुए" ऋषभनाथ प्रभुका निर्वाण अभिजित् नामके नक्षत्र में हुभा ॥१४॥ वस्थाथी मनमारावस्थामा प्रति यया 'उत्तरासाढाहि अणते जाब समुप्पण्ण' भने त्तરાષાઢા નક્ષત્રમાં જ તેમણે અનંત યાવત્ કેવળજ્ઞાન દર્શનની પ્રાપ્તિ કેરલી અહીં યાવત पहथी "मणुत्तरेण णिव्वाधाए, णिरावरणे, कसिणे, पडिपुण्णे, केवलवरणाण दंसणे" या પર ગ્રહણ થયા છે. આ પાના અર્થને જાણવા માટે ૪૧ માં સૂત્રને જેવું જોઈએ તેના परिणिब्खुए ऋषमनाथ प्रभुनु निaly मलिलित नामना नक्षत्रमा थयु ॥सत्र-४४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy