SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ३९४ जम्बूद्वीपप्रज्ञप्तिसूत्रे पातिकानां सहस्राणि नव च शतानि नवशताधिक द्वाविंशतिसस्रसंख्यका अनुत्तरोपपातिकाः 'उक्कोसिया अणुत्तरोववाइयसंपया होत्था' उत्कृष्टा अनुत्तरोपपातिक संपदोऽभवन् । अथ सिद्धसंख्यामाह-'उसभस्स णं अरहओ कोसलियस्स वीसं समणसहस्सा सिद्धा' ऋषभस्य स्वलु अर्हतः कौशलिकस्य विंशतिः श्रमणसहस्राणि सिद्धानि-विंशति सहस्रसंख्यकाः श्रमणाः सिद्धाः, तथा 'चत्तालीसं अज्जियासहस्सा सिद्धा' चत्वारिंशत् आर्यिकासहस्राणि सिद्धानि-चत्वारिंशत्सहस्रसंख्यका आर्यिकाः सिद्धाः, इत्थं च श्रमणार्यिकोभयसंख्यामीलने 'सहि अंतेवासिसहस्सा सिद्धा' षष्टिः अन्तेवासिसहस्राणि सिद्धानि-पष्टिसहस्रसख्यकाः अन्तेवासिनः सिद्धा इत्यर्थः । अथ भगवतोऽन्तेवासिवर्णनमाह-'अरहओ णं' इत्यादि । 'अरहओ णं उसभस्स बहवे अंतेवासी' अर्हतः खलु ऋषभस्य बहवोऽन्तेबासिनः-शिष्या 'अणगारा' अनगाराः-साधवो 'भगवंतो' भगवन्तः सकलमान्याः, तत्र 'अप्पेगइया' अप्येकके केचित् 'मासपरियाया' मासपर्यायाः-मासं पर्यायो येषां ते तथा-एकमासिक दीक्षापर्याययुक्ताः, इतः परम् एकमासिका' इत्यारभ्य ऊध्र्व जानवः' इति पर्यन्तं सर्वम् अनगारवर्णनम् औपपातिकसूत्रतोऽवसेयम् , अमुमेवार्थ सूचयति-'जहा उववाइए सवओ अणगारवण्णओ जाव' इति, तथा 'उद्धं जाणू' उर्व जानवः ऊर्चे जानुनी येषां ते तथोक्ताः-ऊर्धीकृत जानव इत्यर्थः, अयं भावः-शुद्धपृथिव्यासन वर्जनादौपग्रहिक निषद्याया अभावाच्चोत्कुटुकासना इति, तथा 'अहोसिरा' अधः शिरस:उनकी संख्या, एवं अनुत्तरोपपातिकों की संख्या २२९०० थी, "उतभस्स णं अरहओ कोसलियस्स वीसं समणसहस्सा सिद्धा" २० हजार श्रमणसिद्धो की संख्या थी, "चत्तालोसं अज्जिया सहस्सा सिद्धा" आर्यिका सिद्धों की संख्या ४० चालीस हजार थी, इस प्रकार श्रमणसिद्ध और आर्यिका सिद्ध इन दोनों की संख्या ६० साठ हजार की थी "सदि अन्तेबासो सहस्सा सिद्धा" अन्तेवासी सिद्ध ६० हजार थे. "अरहओ णं उसभस्स बहवे तेवासी अणगारा भगवंतो" इनमें ऋषभ भगवान् के अन्तेवासी-शिष्य अनगार साधु सकलजनों द्वारा पूज्य थे, "अप्पेगइया मासपरियाया" इनमें कितनेक अन्तेवासी एक मास की दीक्षा वाले थे, “जहा उववाइए सव्वमओ अणगार वण्णओ जाव उद्धं जाण्" वहां से लेकर "उर्ध्वजानव;" तक का सब अनगार वर्णन औपपातिक सूत्र से जान लेना चाहिये। शुद्ध प्रथिवीरूप २ नवसोनी ती. 'उसमस्त णं अरहओ कोसलियस्स वीसं समणसहस्सा सिद्धा' वास २० जर श्रमसिद्धी सध्या ती. 'चत्तालीस आज्यिासहस्सा सिद्धा' आयि। સિહોની સંખ્યા ૪૦ ચાળીસ હજારની હતી આરીતે શ્રમણ સિદ્ધ અને આર્થિક સિદ્ધ से मन्टनी सध्या ६० सा8 &२नी उती. 'सर्हि अंतेवासी सइस्सा सिद्धा' सातपासी सिद्ध सा8 1२ ता. 'अरहओ उसभस्स बहवे अंतेवासी अणगारा भगवंतो' તેમાં ઋષભગવાનના અંતેવાસી-શિષ્ય-અનગાર સાધુ, સકળજને દ્વારા પૂજ્ય હતા. 'अपपेगइया मासपरियाया' तेमांडेटमा सतवासी से भासनी हीक्षावाजा ता. 'जहा उववाहए सबओ मणगारवण्णओ जाव उद्धं जाणू' मा ५४थी मार मीन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy