SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ प्रकाशिक टीका द्वि.वक्षस्कार सू.४३ ऋषभस्वामिन केवलज्ञानोत्पत्यनन्तरकार्यनिरूपम् ३९३ विंशतिसहस्राणि जिनाः, तथा-वीसं वेउब्वियसहस्सा छच्चसया' विंशतिः वैकुर्विकसहस्राणि षट् च शतानि-षट्शताधिकविंशतिसहस्रसंख्यका वैक्रियलब्धिमन्तश्च 'उक्कोसिया जिणसंपया वेउब्धियसंपयाय होत्था' उत्कृष्टा जिनसम्पदो वैकुर्विकसम्पदश्च अभवन् । विपुलमतिसंख्यां वादिसंख्यां च प्राह-'बारस विउलमइसहस्सा छच्च सया पण्णासा' ऋषभस्य खलु अर्हतः कौशलिकस्य द्वादश विपुलमतिसहस्राणि षट् च शतानि पञ्चाशत् पञ्चाशदधिक घट् शताधिक द्वादशसहस्रसंख्यकाः विपुलमतयो, बारस वाइसहस्सा छच्च सया पण्णासा' द्वादशवादिसहस्राणि षट् च शतानि पञ्चाशत् पञ्चाशदधिकषट्शताधिक द्वादशसहस्रवादिनश्च उत्कृष्टा विपुलमतिसम्पदो वादिसम्दश्चाभवन् । अनुत्तरोपपातिकसंख्यामाह-'उसभस्स णं अरहओ कोसलियस्स गइ कल्लाणाणं' ऋषभस्य खलु अर्हतः कौशलिकस्य गतिकल्याणानां गतौ देवगतौ कल्याणं दिव्यसातोदयत्वात् येषां ते तथा 'ठिइकल्लाणाणं' स्थितिकल्याणानां स्थितौ देवायूरूपस्थितौ कल्याणम् अप्रवीचारसुखस्वामित्वात् येषां ते तथा तेषाम् , तथा आगमेसि भदाणं' आगमिष्यद् भद्राणाम्-आगमिष्यति देवभवानन्तरमागामिनि मनुष्यभवे सेत्स्यमानत्वात् भद्रं मोक्षरूपं कल्याणं येषां ते तथा तेषां 'बावोसं अणुत्तरोइयाणं सहस्सा णव य सया' द्वाविंशतिः अनुत्तरोपहजार जिन थे, “बीसं वेउब्वियसहस्सा छच्च सया उक्कोसिया मिणसंपया वेउब्वियसंपया य होत्था'', वैकियलब्धिवाले २० हजार ६ छसौ थे, "बारह विउलमइसहस्सा छच्चसया पण्णासा" १२ बारह हजार ६ सौ ५० पचास विपुलमति मनः पर्यय ज्ञानी थे, और "बारह वाइसहस्सा छच्च सया पण्णासा" इतने ही वादी थे। "उसभस्स णं अरहओ कोसलियस्स गइकल्लाणाण, ठिइकल्लाणाणं आगमेसिभदाणं बावीसं अणुत्तरोववाइयाणं सहस्सा णव य सया उक्कोसिया अणुत्तरोववाइयसंपया होत्था" उन कोशलिक ऋषभ अर्हन्त के गति कल्याणों कीदेवगति में दिव्य सातोदय से कल्याण वालों की संख्या तथा स्थिति कल्याणवालों की-देवायुरूप स्थिति में अप्रवीचार सुख के स्वामी होने से कल्याण वालों की संख्या एवं आगमिष्यभद्रों की देवभव के अनन्तर आगामी मनुष्यभव में जिनका मोक्षरूप कल्याण होता है लना हता. 'वीस वेव्वियसहस्सा छच्चसया उक्कोसिया जिणसंपया वेउब्वियसंपयाय होत्था' वैयिाणा वीस १२ छ। ता. 'वारसविउलमइसहस्सा छच्च सया पण्णासा' मार डार छसे। ५यास विYसमति मनःपर्यय ज्ञानीया ता. मने 'बारसवाइसहस्सा छच्चसया पण्णासा' मन मेटा वाहाया . 'उसमस्स णं अरहो कोस लियस्स गइकल्लाणाण, ठिइकल्लाणाणं, आगमेसिभदाण बाधीस अणुत्तरोववाइयाणं सहस्सा णव य सया उक्कोसिया अणुत्तरोववाइयसपया होत्था' सोशल मतन ગતિ કલ્યાણવાળાઓની દેવગતિમાં દિવ્ય સાતેદયથી કલ્યાણવાળાઓની સંખ્યા તથા સ્થિતિકલ્યાણવાળાઓની દેવાયરૂપ સ્થિતિમાં અપ્રવિચાર સુખના સ્વામી હોવાથી કલ્યાણવાળાઓની સંખ્યા તેમજ આગમિથ્થભદ્રોની-દેવભવના પછી આવનારા મનુષ્ય ભવમાં જેમનાં મેક્ષ રૂપ કલ્યાણ થાય છે, એમની સંખ્યા અને અનુસરોપપાતિકાની સંખ્યા ૨૨૯૦૦ બાવીસ NA MmmmmmsamayENTATIOCEMBEDITararamumremiereuIKARowLaxmam -- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy