SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे सेनप्रमुखाश्चतुरशीतिः श्रमणसाहस्यः उत्कृष्टाः श्रमणसम्पदोऽभवन् । ऋषभस्य खलु अर्हतः कौशलिकस्य ब्राह्मीसुन्दरीप्रमुखाः तिस्त्रः आर्यिकाशतसाहस्त्र्यः उत्कृष्टा आर्यिका सम्पदोऽभवन् । ऋषभस्य खलु अर्हतः कौशलिकस्य श्रेयांसप्रमुखास्तिस्रः श्रमणोपासक शतसाहस्यः पञ्च च साहस्त्र्यः उत्कृष्टाः श्रमणोपासकसम्पदोऽभवन् । ऋषभस्य खलु अर्हतः कौशलिकस्य सुभद्राप्रमुखाः पञ्च श्रमणोपासिकाशतसाहस्त्र्यश्चतुष्पञ्चाशश्च सहस्राणि उत्कृष्टाः श्रमणोपासिकासम्पदोऽभवन् । ऋषभस्य स्खलु अर्हतः कौशलिकस्य अजिनानां जिनसंकाशानां सर्वाक्षरसन्निपातिनां जिनस्येव अवितथं व्यागृणतां चत्वारिचतुर्दशपूर्वीसहस्राणि अष्टिमानि च शतानि उत्कृष्टाश्चतुर्दशपूर्वीसम्पदोऽभवन् । ऋषभस्य खल्लु अहंतः कौशलिकस्य नव अवधिमानिसहस्राणि उत्कृष्टा अवधिज्ञानिसम्पदोऽभवन् । ऋषभस्य खलु अर्हतः कौशलिकस्य विंशतिजिनसहस्राणि, विंशतिर्वैकुर्विकसहस्राणि षट् च शतानि उत्कृष्टा जिनसम्पदो वैकुर्विकसम्पदश्चाभवन् , द्वादशविपुलमतिसहस्त्राणि षट् च शतानि पञ्चाशत् , द्वादशवादिसहस्त्राणि षट् च शतानि पञ्चाशत् । ऋषभस्य खलु अर्हतः कौशलिकस्य गतिकल्याणानां स्थितिकल्याणानाम् आगमिष्यद्भद्राणों द्वाविंशतिरनुत्तरोपपातिकानां सहस्राणि नव च शतानि उत्कृष्टा अनुत्तरोपपातिकसम्पदोऽभवन् । ऋषभस्य खल अर्हतः कौशलिकस्य विंशतिः श्रमणसहस्राणि सिद्धानि, चत्वारिंशत् आर्यिकासहवाणि सिद्धानि, पष्टिरन्तेवासिसहस्राणि सिद्धानि । अर्हतः खलु ऋषभस्य बहवः अन्तेवासिनः अनगारा भगवतः अप्येकके मासपर्यायाः, यथा औपपातिके सर्वकः अणगारवर्णको यावत् ऊर्ध्वजानवः अधःशिरसो ध्यानकोष्ठोपगताः संयमेन तपसा आत्मानं भावयन्तो विहरन्ति । अहंतः खलु ऋषभस्य द्विविधाऽन्तकर भूमिरभवत् , तद्यथा युगान्तकरभूमि पर्यायान्तकरभूमिश्च । युगान्तकरभूमिर्यावदसंख्येयानि पुरुषयुगानि, पर्यायान्तकरभूमिः अन्तर्मुहूतं पर्याये अन्तमकार्षीत् ॥सू० ४३॥ टीका-'तए णं' इत्यादि । 'तएणं से भगवं' ततः खलु स भगवान् ऋषभः 'समणाणं निग्गंथाण य निग्गंथीण य' श्रमणानां निर्ग्रन्थानां च निर्ग्रन्थीनां च श्रमणेभ्य निर्ग्रन्थेभ्यः श्रमणीभ्यो निग्रन्थीभ्यश्च 'सभावणगाई' सभावनकानि:र्यादिसमिति भावनासहितानि 'पंचमहब्बयाई' पञ्चमहाव्रतानि प्राणातिपातविरमणादि परिग्रहविरमणान्तानि पञ्चसंख्यकानि महाव्रतानि, तथा 'छच्च जीवणिकाए' षट् च जीवनिकायान "तए णं से भगवसमणाणं निग्गंथाण य निग्गंथीण य" इत्यादि । टीकार्थ-"तए णं से भगवं समणाणं निग्गंथाण य निग्गंथीण य" इसके बाद उन श्रमण भगवान् ऋषम देव ने श्रमण निन्थों को एवं निन्थियों को "पंच महन्वयाइ सभावणगा" पांच २ भावनाओं सहित पांच महाव्रतों का "छञ्च जीवणिकाए धम्म देसेमाणे विहरखने तपण से भगव समणाण निग्गंथाण य निग्गंथीण य, इत्यादि । -तए णं से भगवं समणाणं निग्गंथाण य निगांथीण य' त्या२ माईत सावन महव श्रभर निथान तभी नियामान पंचमहव्वयाई समावगाई पांच यांबावना सहित पांच महानता। 'छच्च जीवणिकाए धम्म देसे माणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy