SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका द्वि. वक्षस्कार ४१ भगवतः श्रमणावस्थावर्णनम् हिरण्यादौ, 'मीसए वा' मिश्रके - हिरण्याद्यलङ्कृतद्विपदादौ 'दव्वजाए' द्रव्यजाते-उक्तातिरिक्तद्रव्यसमूहे भवति 'वा' शब्दाः समुच्चयद्योतकाः 'सेवं' स- पूर्वोक्तः प्रतिबन्धः 'तस्स' तस्य - प्रभोः एवं - ममेदमिति भावपूर्वकं 'ण भवइ' न भवति न आसीदिति । 'खित्तओ' क्षेत्रतः प्रतिबन्धः 'गामे वा' ग्रामे वा 'णयरे वा' नगरेवा 'अरण्णेवा' अरण्येवा 'खेतेवा' क्षेत्रे - केदारे वा, 'खले वा' खले- धान्यमर्दनस्थाने वा 'गेहे वा' गेहे वा 'अंगणे वा' अङ्गणेवा भवति, 'तस्स' तस्य प्रभोः क्षेत्रविषयः प्रतिबन्धः ' एवं ' एवं - ममेदमिति भावपूर्वक ' न भवइ' न भवति - नासीदिति । तथा 'काळओ' काळतः प्रतिबन्धः 'थोवे वा' स्तोके - सप्त प्राणात्मके 'लवेवा' लवे- सप्त स्तोकप्रमाणे वा, 'मुहुत्ते वा' मुहूर्त्त - सप्तसप्ततिलवमाने वा 'अहोरते वा' अहोरात्रे - त्रिंशन्मुहूर्तमाने वा, 'पक्खे वा' पक्षे-पञ्चदशाहोरात्रात्मके वा, 'मासे वा' मासे - पक्षद्वयप्रमाणे वा, 'उऊए वा' ऋतौ मासद्वयप्रतिबन्ध संक्षेप से सचित्त द्विपद चतुष्पद आदि में अचित्त हिरण्य सुवर्णादि पुद्गलों में और मिश्रक हिरण्य आदि से अलङ्कृतद्विपद आदि द्रव्यसमूह में होता है, यहां "वा" शब्द समुच्चयद्योतक है. ऐसा यह प्रतिबन्ध ममत्वभाव उन प्रभु के नहीं था । "वित्तओ गामे वा णयरे वा अरण्णे वा खेत्ते वा खले वा गेहे वा अंगणे वा एवं तस्त ण भवइ" क्षेत्र की अपेक्षा प्रतिबन्ध ग्रामों में, नगरों में, जंगलों में, खेतों में खलिहानों में गृह में, अथवा अङ्गण में ममत्वभाव उन प्रभु को नहीं था, "कालओ थोवे वा लवे वा मुहुत्ते वा अहोरते वा पक्खे वा मासे वा उऊए वा अयणे वा संवच्छरे वा अन्नयरे वा दीहकाले पडिबधे, एवं तस्स न भवइ" तथा काल की अपेक्षा प्रतिबन्ध ममत्वभाव उन प्रभु को एक स्तोक सातप्राणात्मक समयरूप काल में, एक लव- सात स्तोक प्रमाणात्मक समयरूप काल में एक मुहूर्त में ७७ लवप्रमाण समय में, एक अहोरात में तीस मुहूर्तप्रमाण समय में, एक पक्ष में १५ दिनरातप्रमाणसमय में, एक मास वगेरे भारां छे, तेभ४ 'उवगरण मे' उप४२ - पूर्वोस्तवस्तुमाथी माडी रहेली सामग्री भारी छे. प्रहारान्तरथी पुनः द्रव्यनी अपेक्षा अतिधनु थन- ' अहवा' समासओ सचिसे वा अचित्ते वा मीसप वा दव्वजाए से त्तं तस्स ण भवइ' अथवा द्रव्यनी अपेक्षा मे प्रतिगंध સંક્ષેપથી સચિત્ત-દ્વિપદ વિગેરે અચિત્ત-હિરણ્ય સુવર્ણાદિમાં અને મિશ્રક હરણ્ય વિગેરે થી શણગારેભ હાથિ વિગેરે દ્રશ્યસમૂહમાં ડાય છે. અહી` ‘વ’ શખ્સ સમુચ્ચય દ્યોતક છે. मेवो मा अतिमन्ध-भभत्वभाव-ते अलुभां न हता. 'खित्तओ गामेवा नयरे वा अरण्णे वा खेत्ते वा खले वा गेहे वा अंगणे व । एवं तस्स न भवइ' क्षेत्रनी अपेक्षाये श्राभीमां, नगरीभां, વનામાં, ખેતરામાં, ખળાઓમાં ઘરમાં અગર આંગણમાં તે પ્રભુને પ્રતિમન્ય ન હતા. तेभन 'कालओ थोवे वा लवेवा मुद्दत्ते वा अहोरते वा पक्खे वा मासे वा उऊप वा अयणे वा स्वच्छ रेवा अन्नयरे वा दोहकाले पडिबंधे एवं तस्स न भव' असनी अपेक्षाये મમત્વભાવ તે પ્રભુને એકશ્તાક–સાત પ્રાણાત્મક કાળમાં, નહતા એક લવ સાત સ્તાક પ્રમાણાત્મક સમય રૂપ કાળમાં, એક મુહૂત્ત ૭૭ લવ પ્રમાણાત્મક સમયમાં, એક અહેારાતમાં– ત્રીસ-મુહૂત પ્રમાણાત્મક સમયમાં, એક પક્ષમાં-૧૫ દિન-રાત પ્રમાણુ વાળા સમયમાં, એક Jain Education International For Private & Personal Use Only ३७१ www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy