SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू. ४ जम्बूद्वीपप्राकारभूतजगत्याः वर्णनम् यारूवे वण्णावोसे पण्णत्ते, तं जहा वइरामया णेमा एवं जहा जीवाभिगमे जोव अठो जाव धुवा णियया सासया जाव णिचा ॥सू०४॥ छाया-स खलु एकया वज्रमय्या जगत्या सर्वतः समन्तात् सपरिक्षिप्तः । सा खलु जगतो अष्टयोजनानि उर्ध्वमुच्चत्वेन, मूले द्वादश योजनानि विष्कम्भेण, मध्ये अष्टयोजनानि विकम्भेण, उपरि चत्वारि योजनानि विष्कम्मेण, मूले विस्तीर्णा मध्ये संक्षिप्ता उपरि तनुका गोपुच्छसस्थानसंस्थिता सर्ववज्रमयी अच्छा प्रलक्षणा घृष्टा मृष्टा नीरजाः निर्मला निष्पङ्का निष्कङ्कटच्छाया सप्रभा समरीचिका सोयोता प्रासादीया दर्शनीया अभिरूपा प्रतिरूपा, सा खलु जगती एकेन महागवाक्ष कटकेन सर्वतः समन्तात् संपरिक्षिप्ता स खलु गवाक्षकटकः अर्द्धयोजनम् ऊर्ध्वम् उच्चत्वेन पञ्चधनुः शतानि विष्कम्मेण, सर्वरत्नमयः अच्छः यावत् प्रतिरूपः, तस्याः खलु जगत्या उपरि बहुमध्यदेशभागे अत्र खलु महती एका पद्मवरवेदिका प्रशष्ता, अद्धयोजनम् ऊर्ध्वम् उच्चत्वेन, पञ्चधनुः शतानि विष्कम्भेण जगतीसमिता परिक्षेपेण सर्वरत्नमयी अच्छा यावत् प्रतिरूपाः । तस्याः खलु पद्मवरवेदिकायाअयमेतद्पो वर्णावासः प्रज्ञप्तः तद्यथा-वज्रमया नेमाः एवं यथा जोवाभिगमे यावत् अर्थः ध्रुवा नियता शाश्वती यावत् नित्या ॥ सूत्र० ४ ॥ ___टीका- “से णं एगाए" इत्यादि-से णं एगाए बइरामईए जगईए' सः-अनन्तरोक्तो जम्बूद्वीप नामा द्वीपः खलु वक्यालङ्कारे, एकया एकसंख्यया वज्रमय्या वज्ररत्नमय्या जगत्या-जम्बूद्वीपप्राकाररूपया द्वीपसमुद्रसीमाकारिण्या, 'सव्वओ समंता संप. रिक्खित्ते' सर्वतः सर्वदिक्षु समन्तात् सर्वदिक्षु संपरिक्षिप्तः-सम्यक् परिवेष्टितः । 'सा णं जगई अट्ठ जोयणाई उड्दं उच्चत्तेणं' सा च जगती अष्टयोजनानि ऊर्ध्वम् उपरि उच्चत्वेन-उच्छ्रयेण प्रज्ञष्तेत्यग्रेण सम्बन्धः एवमग्रेऽपि । 'मूले बारस जोयणाई विक्खंभेणं' मूले-मूलभागे विष्कम्भेण--विस्तारेण द्वादश योजनानि मज्झे अद्वजोयणाइं विक्खं " से णं एगाए वईरामईए जगईए " इत्यादि । ___टोकार्थ --- यह जम्बूद्वीप नाम का द्वीप एक वनमयी जगती से-द्वीप समुद्र की सीमाकारी कोट से- “सवओ समंता" चारों ओर से अच्छी तरह से घिरा हुआ है "सा णं जगई अट्ट जोयणाइ उड्हें उच्चत्तेणं मूले बारस जोयणाई विक्खंभेणं, मज्झे अट्ठ जोयणाइ विक्खंमेणं" यह प्राकार रूप जगती आठ योजन की ऊँची है मूल में बारह योजन की विष्कम्भवाली है मध्य में आठ से णं एगाए बई रामईए जगईए सवओ समता, इत्यादि ॥ सूत्र ४॥ ટીકાથ-આ જ ખૂદ્વીપ નામક દ્વીપ વામણી જગતી થી-દ્વીપ સમુદ્રની સીમાકારી કટથી"सधओ समंता” योभेर सारी शत आवृत्त छे. “सा णं जगई अट्ठ जोयणाई उइद उच्च त्तेण मूले बारस जोयणाई विक्खंभेण, मज्झे अट्ठजोयणाई बिखंमेण" | प्रा१२ ३५ જગતી આઠ જન જેટલી ઊંચી છે. મૂલમાં બાર યોજન જેટલી વિધ્વંભવાળ છે. મધ્યમાં मायेन र विस्तारपणी छे, "उवरिं चत्तारि जोयणाई विक्खंमेण' ५२मा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy