SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टोका द्वि. वक्षस्कार सू. ३९ ऋषभस्वामिनः त्रिजगज्जनपूजनीयता प्ररूपणम् ३५३ प्रपाप्रदेशभागात् प्रतिश्रुतशतसहस्रसंकुलान् कुर्वन्, हय हेषित गजगुलगुलायित रथघनघनशब्दमिश्रितेन महता कलरवेण च जनस्य मधुरेण पूरयन् सुगन्धवरकुसुमचूर्णोंविद्धवासरेणुकपिलं नमः कुर्वन, कालागुरुकुन्दुरुष्कतुरुष्फधृपनिवहेन जीवलोकमिव बासयन् समन्ततः क्षुभितचक्रवालं प्रचुरजनबालवृद्धप्रमुदितत्वरितप्रधावितविपुलाकुलबोलबहुलम्' इति । 'आकुलबोलबहुलं' नभः कुर्वन् विनीताया राजधान्यामध्यमध्येन निर्गच्छति' इति तु सूत्रे प्रोक्तमेव । अर्थस्तु औपपातिकसूत्रस्य मत्कृतपीयूषवर्षिणी टीकातोऽवगन्तव्यः । नवरं विनीतायाः अयोध्याया इति । तथा 'आसियसम्मज्जियसित्तसुइकपुप्फोवयारकलियं' आसिक्तसम्मार्जितसिक्तं शुचिकपुष्पोपचारकलितम्-आसिक्तम्ईषत्सितं सुगन्धिजलेन, ततः सम्मार्जितम्-अपनीतकचवरम्, सिक्त-सुगन्धितजलेन सम्यक् प्रक्षालितम्, अतएव शुचिकं-शुद्धं, ततः पुप्पपुञ्जोपचारकलितं-पुप्पपुजेन कृतो य उपचार:-उपचरणं शोभेति यावत् तेन कलितं युक्त 'सिद्धत्थ वणविउलरायमग्गं' सिद्धार्थवनविपुलराजमार्ग सिद्धार्थवनोद्यानगामिराजमार्ग 'करेमाणे' कुर्वन्, तथा 'हयगयरहपहकरेण' हयगजरथप्रकरण-हयगजरथसमूहेन 'पाइक्कचडकरेण' पदाति चटकरेण= पदाति समृहेन च 'मंद मंद' मन्द मन्दं यथा स्यात्तथा उद्धयरेणुयं' उद्धजरेणुकम्-उड्डीइस पाठ का स्पष्टार्थ हमने उसी औपपातिक सूत्र की पीयूषवर्षिणी टीका में लिखा हैं सो वहीं से इसे जान लेना चाहिये, उस समय "आसियसम्मज्जियसित्तसुइक पुप्फोबयारकलियं सिद्धत्थवणविउलरायमग्गं" सिद्धार्थवन उद्यान की ओर जाने वाला रास्ता सुगन्धित जल से सिक्त करवा दिया गया फिर उसे बुहारु आदि से झाड़कर साफ सुथरा करवाया गया, कूडा कचरा वहां से हटवा कर उसे दूर फिकवाया गया, पुनः सुगन्धित जल उस पर छिड़का गया, इससे वह पहले की अपेक्षा और अधिक शुद्ध हो गया था, फिर जगह २ उस पर पुष्पों द्वारा शोभा की गई थी, 'करेमाणे हय गय रहपहकरेण पाइक चडकरेण य" इस तरह जिनके प्रभाव से वह सिद्धार्थवनोद्यानगामी राजमार्ग शुद्ध, साफ और अलंकृत किया गया है ऐसे बे आदिजिन शिबिका में विराजमान हुए, हय और गज समुदाय के साथ २ एवं पैदल चलने वाले सैनिक 'તિક સૂત્રની પીયૂષ વર્ષિણી ટીકામાં કર્યો છે તે જિજ્ઞાસુ જનેએ ત્યાંથી જ જાણી લે ४. ते मते 'आसियसम्मज्जियसित्तसुइक पुप्फोवयारकलियं सिद्धत्थवविउलरायमगं' સિદ્ધાર્થ વન તરફ જનાર માર્ગને પહેલાં સુગન્ધિત જલ વડે સિકત કરવામાં આવ્યો અને ત્યાર બાદ સાવરણી વગેરેથી, કચરે સાફ કરવામાં આવ્યું હતું. જે ત્યાંથી લઈ લેવામાં આવ્યા હતા. અને છેવટે ફરી બીજી વાર તે માર્ગને સુગંધિત જલ વડે સિક્ત કરવામાં આવ્યો હતો. એથી તે માર્ગ પહેલાં કરતાં વધારે શુદ્ધ થઈ ગયા હતા, અને ત્યાર બાદ ते भाग ५२४४-४ पुष १ मा ४२वामा भावी रुती. 'करेमाणे हयगयरहपहक रेश पाइक्क चड करेणय' मा प्रमाणे मना प्रमाथी त सिद्धार्थ वनाधान भी शर માર્ગ શુદ્ધ. સાફ અને અલંકૃત કરવામાં આવેલ છે, આવા ત આદિ જિન આરૂઢ થયા અને ત્યાર બાદ હય અને ગજ તેમજ પાયદળથી પરિવેષ્ટિત થઈને તે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy