SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका द्वि०वक्षस्कार सू. ३९ ऋषभस्वाणिनः त्रिजगज्जनपूजनीयताप्ररूपणम् ३३९ सयसहस्साई' विंशतिं पूर्वशतसहस्राणि-विंशतिलक्षपूणि 'कुमारवासमझे कुमारवासमध्ये कुमारेण-भावप्रधानत्वात् कुमारत्वेन वासः-अवस्थितिस्तन्मध्ये 'वसई' वसति । विंशतिलक्षपूर्वाणि यावत् कुमारपदे स्थित इति भावः । 'वसित्ता' उषित्वा-कुमारपदे स्थित्वा 'तेवहिं पुव्वसयसहस्साई' त्रिषष्टिं पूर्वशतसहस्राणि--त्रिषष्टि- लक्षपूर्वाणि 'म हारायवासमज्झे' महाराजवासमध्ये-महाराजेन-भावप्रधानत्वात् महाराजत्वेन वसनंमहाराजबासस्तन्मध्ये 'वसई' वसति । तत्र स प्रजानामुपकाराय यत्कृतवांस्तदाह 'तेवर्द्धि' इत्यादि । 'तेवहिं पुन्चसयसहस्साई महारायवासमज्झे वसमाणे त्रिषष्टिं पूर्वशतसहस्राणि महाराजवासमध्ये वसन् स भगवान् ऋषभोऽर्हन् 'लेहाइयाओ' लेखादिकाः-लेखन अक्षरविन्यासः स आदौ यासां तास्तथा ताः, पुन: 'गणियप्पहाणाओ' गणिततप्रधा नाः-गणितम्-अङ्कविद्या, तत्प्रधानं यासु तास्तथा ताः, तथा 'सउणरुयपज्जवसाणाओ'. शकुनरुतपर्यवसानाः शकुनरुतं-पक्षिशब्दः पर्यवसाने-अन्ते यासां तास्तथाभूताः ताः, 'बावत्तरि' द्वासप्ततिं-द्वासप्ततिसंख्यकाः 'कलाओ' कलाः, 'चोसढि चतुष्पष्टिं-चतुष्षभार्या मरुदेवी की कुक्षि में उत्पन्न हुए, "तएणं उसभे अरहा कोसलिए वीसं पुवसयसहस्साई कुमारवासमज्झे वसई" जन्म ग्रहण के अनन्तर उन कौशलिक ऋषभ अर्हन्त ने २० लाख पूर्व कुमारकाल में समाप्त किये । अर्थात् २० लाख पूर्वतक ऋषभनाथ कुमार काल में रहेकुमार काल में इतने पूर्व तक "वसित्ता" रहने के बाद "तेवर्द्वि पुवसयसहस्साई महाराय वासमझे वसई" फिर वे ६३ लाख पर्वतक महाराज पद में रहे "तेवढेि पुवसयसहस्साई महारायवासमझे वसमाणे लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ बावत्तरि कलाओ चोसदि महिलागुणे सिप्पसयं च कम्माणं तिणि वि पया हियाए उवदिसई" उस पद में रहकर उन्होंने जो प्रजाजनों का उपकार किया वह अब "तेवर्द्धि" इत्यादि पदों द्वारा सूत्रकार प्रगट करते हैं-६३ लास्त्र पूर्वतक महाराज पद में रहकर उन ऋषभनाथ ने लेखादिक कलाओं को-अक्षर विन्यास आदि रूप विद्याओं को गणित प्रधान-रूप कलाओं को, एवं पक्षियों भरवानी एक्षिथी उत्पन्न थया 'तए णं उसमेअरहा कोसलिए वीसं पुव्वसयसइस्साई कमारवासमझे वसई' -भपछीauleसनाथराईत २० सा५५५भागमा સમાપ્ત કર્યા, એટલે કે ૨૦ લાખ પૂર્વ સુધી ઋષભનાથ કુમાર કાળમાં રહ્યા. એટલા પૂર્વ સુધી કુમારકાળમાં રહ્યા પછી તેઓ ૬૩ લાખ પૂર્વે સુધી મહારાજ પદે રહ્યા. એ પદ પર સમાસીન રહીને તેમણે જે રીતે પ્રજને ઉપકાર કર્યો તે વિષે હવે “તે वद्धि" छत्यादि पह! 3 सूत्रा२ ४९ छे. १३ सा५ पूर्वा सुधी भडा२०४ ५६ ५२ सभाસીન રહીને તે બાષભનાથે લેખાદિક કલાઓને અક્ષરવિન્યાસ આદિ રૂપ વિઘાન, ગણિત પ્રધાન રૂ૫ કલાનો, તેમજ પક્ષીઓની વાણી સમજવા રૂપ અંતિમ કલાઓને, આ વીતે સર્વ ૭૨ કલાઓને તેમજ ૬૪ સ્ત્રીઓની કલાઓને, જીવિકાના સાધનભૂત કર્મોના સંદર્ભમાં વિજ્ઞાનશત-શત સંખ્યક કુલકરાદિ શિપને, આમ સવમળીને પુરુષોની ૭૨ કલાઓનો ૬૪ સ્ત્રીઓની કલાઓનો અને વિજ્ઞાન શત રૂ૫ શિપને પ્રજાહિત માટે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy