SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे भावेन श्रेष्ठत्वाभावात् , धर्मवरचातुरन्तचक्रेण वर्तितुं शीलं यस्य स धर्मवरचातुरन्तचक्रवर्ती चक्रवर्तिपदेन षट्खण्डाधिपति सादृश्यं व्यज्यते, तथाहि चत्वारः-उत्तरदिशि हिमवान् शेषदिक्षु चोपाधिभेदेन समुद्रा अन्ताः-सीमानस्तेषु स्वामित्वेन भवश्चातुरन्तः, चक्रेण रत्नरूपप्रहरणविशेषेण वर्तितुं शीलं यस्य स चक्रवर्ती, चातुरन्ताश्च ते चक्रवर्तिनश्चेति चातुरन्तचक्रवर्तिनः धर्मेण-न्यायेन वरः-श्रेष्ठः इतरतीथिकापेक्षयेति धर्मवरः 'धर्माः पुण्ययमन्याय स्वभावाचारसोपमाः' इत्यमरः, स चासौ चातुरन्तचक्रवर्ती चेति धर्मवरचातुरन्तचक्रवर्ती, येद्वा-चातुरन्तं च तच्चक्रं चानुरन्तचक्रं वरं च तच्चातुरन्तचक्रं वरचातुरन्तचक्रं, धर्मोंवरचातुरन्तचक्रमिव धर्मवरचातुरन्तचक्रं, तेन वर्तितु वर्तयितुं वा शीलं यस्य स धर्मवरचातुरन्तचक्रवर्ती, प्रथमश्चासौ धर्मवरचातुरन्तचक्रवर्ती चेति प्रथमधर्मवरचातुरन्तचक्रवर्तीति । प्रथमराजन्यादि विशेषणविशिष्टः स भगवान् ऋषभोऽर्हन् नाभिकुलकर भार्याया मरुदेव्याः कुक्षौ समुत्पन्नः इति भावः । 'तएणं' ततः -जन्मग्रहणानन्तरं खलु 'उसभे अरहा कोसलिए' ऋषभोऽर्हन् कौशलिको 'वीसं पुत्र अतिरिक्त और कोई नहीं है । इससे सौगतादि धर्माभासों का निरास हो जाता है। क्योंकि उनमें यथार्थरूप से प्रतिपादकता नहीं है । अतः उन्हें श्रेष्ठता का स्थान प्राप्त नहीं हो सका है। धर्मवरचातुरन्तकचक्र से वर्तने का जिसका स्वभाव है वह धर्मवरचातुरन्तचक्रवर्ती है । "चक्रवर्ती" इस पद से छह स्खण्ड के अधिपति का सा दृश्य व्यक्त किया गया है। जो उत्तर दिशा में रहा हुआ हिमवान् है वह और शेष दिशाओं में उपाधिभेद से वर्तमान जो समुद्र हैं वे इस भरत खण्ड को सीमा रूप हैं। इनमें जो स्वामिरूप से होता है वह चातुरन्त है तथा चक्र से रत्न रूप प्रहरण विशेष से वर्तन करने का जिसका स्वभाव है वह चक्रवर्ती है, "धर्माः-पुण्ययमन्याय स्वभावाचारसंयमाः" इस अमरकोष के वचनानुसार धर्म-न्याय से जो इतर तीर्थियों की अपेक्षा श्रेष्ठ है वह धर्मवर है । ऐसा धर्मवर जो चातुरन्तचक्रवर्ती है वह धर्मवर चातुरन्तचक्रवर्ती है ऐसे वे प्रथम राजवादि विशेषणों से विशिष्ट भगवान् ऋषभ अन्त नाभिकुलकर की એવું ચાતુરન્ત ચક્ર ધર્માતિરિકત બીજુ કંઈ નથી. એનાથી સોગતાદિ ધર્માભાસને નિરાસ થઈ જાય છે, કેમ કે તેમનામાં યથાર્થિક પ્રતિપાદક્તા નથી. એથી જ તેઓને શ્રેષ્ઠતાનું સ્થાન પ્રાપ્ત થયું તેથી. ધર્મવર ચતુરન્ત ચક્ર મુજબ વર્તવાને જેને સ્વભાવ છે, તે ધર્મ ચાતરક્ત ચકવતો છે. “ચકવતી” આ પથી ૬ ખંડના અધિપતિનું સાદસ્થ વ્યકત કશ્યામાં આવેલ છે. જે ઉત્તર દિશામાં આવેલ હિમવાનું છે તે અને શેષ દિશાઓમાં ઉપાધિભેદથી વર્તમાન જે સમુદ્ર છે તે આ ભરતખંડની સીમા રૂપમાં છે. વિદ્યમાન છે એમાં જે સ્વામિ રૂપે જે શાસક હોય છે તે ચાતુરન્ત છે, તેમ જ ચકથા એટલે કે રાગ રૂપ પ્રહરણ વિશેષથી पनि ४२वाना रनो स्वमा छे ते यवती छे. “धर्माःपुण्ययम न्याय स्वभावाचारसोपमा" એ અમરકોષ’ના વચનાનુસાર ધર્મન્યાયથી જે ઈતર તીથિયેની અપેક્ષાએ શ્રેષ્ઠ છે, તે ધર્મ વર છે. એ ધર્મવર જે ચાતુરન્ત ચકરતી છે, તે ધર્મવર ચાતુરત ચક્રવતી છે. એવા તે પ્રથમ રાજન્યાદિ વિરોષથી વિશિષ્ટ ભગવાન્ ઋષભ અહંન્ત નાભિકુલકરની ભાય Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy