SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका ढोका द्विव्वक्षस्कार सू. ३६ तृतीयारकस्वरूपनिरूपणम् ३२१ 'ती से णं भंते ! समाए पच्छिमे विभाष भरहे वासे मणुयाणं केरिसए आयारभाव पडोयारे' हे भदन्त । तस्याः खलु समायाः पश्चिमे त्रिभागे भरते वर्षे मनुजानां कीदृश आकारभाव प्रत्यवतारः= स्वरूपपर्यायप्रादुर्भावः 'होत्था' प्रज्ञप्तः ? भगवानाह - 'गोयमा ! सिं मणुयाणं छवि संघयणे' हे गौतम! तेषां मनुजानां पदविधं सहननं भवति, 'छवि ठाणे' पविधं च संस्थानं भवति । तथा ते मनुजा 'बहूणि घणुसयाणि उद्धं उच्चतेणं' बहूनि धनुश्चतानि उर्ध्वमुच्चत्वेन भवन्ति । तथा ते मनुजाः 'जहणेणं संखिजाणि वासाणि' जघन्येण संख्येयानि वर्षाणि 'उक्कोसेण असंखिज्जाणि वासाणि आउयं पार्लेति' उत्कर्षेण च असंख्येयानि वर्षाणि आयुः पालयन्ति, 'पालित्ता' पालयित्वा 'अप्पेगइया' अध्येक= केचित् 'णियरग. मी' 'निरयगामिनो - नारका भवन्ति, 'अप्पेगइया' अप्येकके 'तिरियगामी' तिर्यग्गामिनो भवन्ति, 'अप्पेगइया मणुस्सगामी' अप्येhi मनुष्यगामिनो भवन्ति, 'अप्पेगइया देवगामी' अप्येकके देवगामिनो भवन्ति 'अप्पेगया सिज्यंति' अप्येकके सिध्यन्ति = सकलकार्यकारितया सिद्धा भवन्ति ' जाव' याव तिभाए भरहे वासे मणुयाणं केरिसए आयर भाव पडोयारे होत्था" अब गौतम ने प्रभु से पूछा है है भदन्त ! उस तृतीय काल के अन्तिम त्रिभाग में भरत क्षेत्र में मनुष्यों का स्वरूप कैसा होता है ? इसके उत्तर में प्रभु कहते है - " गोयमा तेसिं मणुयाणं छन्विहे संघयणे, छव्विहे संठाणे, बहूणि धणुसयाणि उड्ढं उच्चत्तेणं जहण्णेणं संविज्जाणि उक्कोसेणं असंखिज्जाणि वासाणि उ पालति ० "" हे गौतम ! इस काल के मनुष्यों के ६ प्रकार का संहनन एवं छह प्रकार का संस्था न होता है तथा इनके शरीर की ऊँचाई सैकड़ों धनुष की होती है. इनकी आयु जघन्य से संख्यात वर्ष की और उत्कृष्ट से असख्यात वर्षों की होती है. इस आयु का पालन करके अर्थात् इस आयु को पूर्णरूप से भोग करके इनमें से कितनेक तो मर कर नरक गति में जाते हैं, कितनेक तिर्यञ्च गति में जाते हैं, कितनेक देवगति में जाते हैं और कितनेक मनुष्यगति में जाते गोथी शोभित अर्ध गर्ध ती. "तीसे ण भंते ! समाए पच्छिमें तिभाए भरहे वासे मणुयाणं केरिस आयारभाव पडोयारे होत्था” हवे गौतम प्रभुने खेवी रीते प्रश्न रे છે કે એ ભદ ંત ! તે તૃતીય કાળના અતિમ ત્રિભાગમાં ભરતક્ષેત્રમાં મનુષ્યનુ સ્વરુપ કેવું होय हे ? सेना व प्रभु हे छे: 'गोयमा ! तेसिं मणुयाणं छव्विहे संघयण, छ संठाणे, बहूणि धणुसयाणि उद्ध उच्चतेण जहण्णेण संखिजाणि वासाणि ऊक्कोसेणं असंखिज्जाणि वासाणि आऊये पालंति० "हे गौतम! या आअजना मनुष्याने પ્રકારના સહુનને અને ૬ પ્રકારના સંસ્થાના હોય છે. તેમજ એમના શરીરની ઊંચાઈ સે'કડા ધનુષ જેટલી હાય છે, એમના આયુષ્યની અવધિ જઘન્યથી સખ્યાત વર્ષની અને ઉત્કૃષ્ટથી અસંખ્યાત વર્ષા જેટલી હેાય છે. આયુને ભાગવીને એટલે કેસ પૂર્ણ રીતે આ આયુના ઉપભેાગ કરીને એમાંથી કેટલાક તેા નરક ગતિમાં જાય છે, કેટલાક તિય ગ ગતિમાં જાય છે, કેટલાક દેવગતિમાં જાય છે અને કેટલાક મનુષ્ય ગતિમાં જાય છે, તેમ જ કેટલાક એવા પણ હાય છે કે જેએ સિદ્ધ અવસ્થાને પણ પ્રાપ્ત કરે છે. અહીં યાવત્ પદથી ४१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy