SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २९२ जम्बूद्वीपप्रज्ञप्तिसूत्रे श्रमणायुष्मन् ! । ते स्त्रलु अदन्त ! मनुजाः कालमासे काल कृत्वा क्व गच्छन्ति ! क्व उत्पद्यन्ते ?, गोतम ! पण्मासावशेषायुषो युगलकं प्रसुयते एकोनपञ्चाशद् रात्रिन्दिबानो संरक्षन्ति संगोषयान्त, संरक्ष्य संगोप्य कासित्वा क्षुत्वा जृम्भित्वा अक्लिष्टा अथिता अपरितापिताः कालमासे कालं कृत्वा देवलोकेषु उत्पद्यन्ते, देवलोकपरिग्रहाः खलु ते मनुजाः प्रज्ञप्ताः । तस्याः खलु भदन्त ! समायां भरते वर्षे कतिविधाः मनुष्याः अन्वषजन् ?, गौतम ! षड्विधाः प्रज्ञप्ताः, तद्यथा पद्मगन्धाः १ मृगगन्धाः २ अममाः ३ तेजस्तलिनः ४ सहाः ५ शनैश्चारिणः ६ ॥सू० ३३॥ टीका-'तीसे गं' इत्यादि ।। 'तीसे णं भंते ! समाए भरहे वासे मणुयाणं केवइयं कालं ठिई पण्णत्ता' हे भदन्त ! तस्यां खलु समायां भरते वर्षे मनुजानां कियन्तं कालं स्थितिः प्रज्ञप्ता ? भगवानाह--'गोयमा ! जहण्णेणं देसूणाई तिण्णि पलिओवमाई' हे गौतम ! जघन्येन देशोनानि त्रीणि पल्योपमानि, 'उकोसेणं तिण्णि पलिओवमाई' उत्कर्षेण च त्रीणि पल्योपमानि स्थितिस्तेषां मनुजानां प्रज्ञप्ता । अत्र ‘देशोनानि' इति विशेषणं युगलिक स्त्रियमाश्रित्य बोध्यम् । देशोनता च पल्योपमासंख्येयभागन्यूनतया वोध्या । अथ शरीरावगाहनाविषये पृच्छति—'तीसे णं भंते ! समाए भरहे वासे मणुयाणं सरीरा __ “तीसे णं भंते ! समाए भरहे वासे मणुयाणं केवइयं कालं ठिई पण्णत्ता' इत्यादि । टीकाथ-"तीसे णं भंते ! समाए भरहेवासे भणुयाणं केवइयं कालं ठिई पण्णत्ता" इस सूत्र द्वारा गौतमने प्रभु से ऐसा प्छा है-हे भदन्त ? उससुषमसुषमा काल में भरतक्षेत्र में मनुष्यों की स्थिति कितने काल की होती है इसके उत्तर में प्रभु कहते हैं- "गोयमा जहण्णेणं देसूणाई तिण्णि पलि ओवमाई उक्कोसेणं देसूणाई तिण्णि पलिओवमाई" हे गौतम उस सुषमसुषमाकाल के समय में भरतक्षेत्र के मनुष्यो की आयु जधन्य कुछ कम तीन पल्योपम की होती है और उत्कृष्ट कुछ कम तीन पल्योपम की होती है यहां कुछ कम जो तीन पल्योपम की आयु कही गई है वह युगलिक स्त्रियों की आयु की अपेक्षा लेकर कही गई है तथा पल्योपम के असंख्यातवें भाग से जो हीनता है वही यहा कुछ कम के स्थान पर गृहीत हुई है अब गौतम शरीरावगाहना के सम्बन्ध 'तीसे ण भते ! समाए भरहे वासे मणुयाण केवइयं कालं ठिई पण्णत्ता'-इत्यादि सूत्र३३॥ ટીકાર્યું–આ સૂત્ર વડે ગૌતમે પ્રભુને આ જાતના પ્રશ્ન કર્યો છે કે-હે ભદન્ત ! તે સુષમ સુષમા કાળમાં ભારત ક્ષેત્રમાં મનુષ્યની સ્થિતિ કેટલા કાળની હોય છે ? એના જવાબમાં પ્રભુ र छ8-गोयमा ! जहणेपण देसूणाई तिणि पलिओवमा उक्कोसेणे-देणाइं तिण्णि દિ વમારું હે ગૌતમ તે સુષમ સુષમા કાળના સમયમાં કરતા ક્ષેત્રના મનુષ્યનું આયુ જઘન્ય-કંઈક સ્વ૯૫ ત્રણ પામ જેટલું હોય છે અને ઉત્કૃષ્ટથી કઈક કમ ત્રણ પલ્યોપમ જેટલું હોય છે. અહીં જે કંઈક કમ ત્રણ પલ્યોપમ જેટલુ આયુ કહેવામાં આવેલ છે, તે લિક સ્ત્રીઓના આયુના અપેક્ષાએ કહેવામાં આવેલ છે તેમજ પર્યાપમ ના અસંખ્યાતમાં ભાગથી જે હીનતા છે તે અહીં કંઈક કામના સ્થાને ગૃહીત થયેલ છે. હવે ગૌતમ શરીરાવગાહ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy