SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका द्वि०वक्षस्कार सू. ३३ तेषां मनुजानां भवस्थित्यादि निरूपणम् २९१ सम्प्रति तेषां मनुजानां भवस्थिति शरीरोच्चत्वादि विषयमाह-- मूलम्- तीसे तं भंते ! समाए भरहे वासे मणुयाणं केवइयं कालं ठिई पण्णता? गोयमा!जहण्णेणं देसूणाई तिण्णि पलि ओवमोइं उक्कोसेणं तिण्णि पलि ओवमाई । तीसे णं भंते ! समाए भरहे वासे मणुयाणं सरीरा केवइयं उच्चत्तेणं पण्णता ? गोयमा ! जहण्णेणं देसूणाई तिण्णि गाउयाइं उक्कोसेणं तिण्णि गाउयाइं । तेणं भंते ! मणुया किं संघयणी पण्णत्ता ? गोयमा ! वइरोसभणाराय संघयणी पण्णत्ता । तेसि णं भंते ! मणुयाणं सरीरा किं संठिया पण्णता ? गोयमा ! समचउरंस संठाणसठिया पण्णत्ता तेसि णं मणुयाणं बेछ-प्पण्णा पिट्ठकरंडयसया पण्णत्ता समणा उसो! तेणं भंते ! मणुया कोलमासे कालं किच्चा कहिं गच्छंति कहिं उववेज्जति गोयमा ! छम्मासावसेसाउया जुयलग पसवंति, एगूणपण्णं राइंदियाइं सारखंति संगोवेति सारक्खित्ता संगोवेत्ता कासित्ता छीइत्ता जंभाइत्त्म अकिट्टा अवहिया अपरियाविया कालमासे कालं किच्चा देवलोएसु उववज्जंति, देवलोयपरिग्गहाणं ते मणुया पण्णत्ता । तीसे णं भंते ! समाए भरहे वासे कइविहा मणुस्सा अणुसज्जित्था ? गोयमा ! छविहा पण्णत्ता, तं जहा पम्हगंधा १ मियगंधा २ अममो ३ तेयतली ४ सहा ५ सणिचारी ६ ॥सू०३३॥ . छाया-तस्यां खलु भदन्त ! समायां भरते वर्षे मनुजानां कियन्तं कालं स्थितिः प्रशप्ताः ? गौतम ! जघन्येन देशोनानि त्रीणि पल्योपमानि, उत्कर्षेण त्रीणि पल्योपमानि । तस्यां खलु भदन्त ! समायां भरते वर्षे मनुजानां शरीराणि कियन्ति उच्चत्वेन प्रज्ञप्तानि १, गौतम ! जघन्येन देशोनानि त्रीणि गव्यूतानि, उत्कर्षेण त्रीणि गव्यूतानि । ते खलु भदन्त ! मनुजाः किं संहनिनः प्रज्ञप्ताः ! गौतम ! वज्रऋषभनाराचसंहनिनः प्रज्ञप्ताः । तेषां खलु भदन्त ! मनुजानां शरीराणि कि संस्थितानि प्रज्ञप्तानि ?, गौतम ! समचतुरस्रसंस्थान संस्थितानि प्रज्ञप्तानि । तेषां खलु मनुनानां द्वे षट्र पञ्चाशत् पृष्ठकरण्डकशते प्रज्ञप्ते रोगो से और आतङ्को से ये सब रहित होते हैं अर्थात् रोग और आतङ्क सदा इनसे दूर रहा करते हैं ऐसा आगम का कथन है ।। ३२ ॥ પ્રકારના રોગો અને આતકેથી તે કાળના લોક વિહીન હોય છે. એટલે કે સદા રોગો અને આતંક એમનાથી દૂર રહે છે. એવું આગમનું કથન છે. સૂ૦ ૩રા Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy