SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २५० जम्बूद्वीपप्रज्ञप्तिसूत्रे टीका-'तेसि ण भंते ! इत्यादि । 'तेसि णं मनुयाणं केवइकालस्स' तेषां खलु मनुजाना कियत्कालेन किं प्रमाणेन कालेन 'अहारट्रे' आहारार्थः आहारप्रयोजनं 'समुप्पज्जइ' समुत्पद्यते संजायते ? इति गौतमप्रश्नः । 'केवइयकालस्स' इत्यत्र तृतीयार्थे षष्ठी। भगवानाह-'गोयमा ! अट्ठमभत्तस्स हे गौतम ! अष्टमभक्तेन अष्टभभक्तप्रमाण कालेन तेषाम् 'आहारटे' आहारार्थः आहारप्रयोजनम् आहारेच्छेत्यर्थः 'समुप्पज्जा' समुत्पद्यते । 'अट्ठमभत्तस्स' इत्यत्र तूतीयार्थे षष्ठी बोध्या । अष्टमभक्तम् इत्युपासत्रयस्य संज्ञा तच्च तपोविशेषो निर्जरार्थ क्रियते तेषां मनुष्याणां तु सरसाहार भोजित्वेन तावत्कालपर्यन्तं क्षुद्वेदनीयोदयाभावादाहारसंज्ञैव न जायते इति निरार्थत्वाभावात्तत्कृताहारत्यागस्य यधप्यष्टभक्तत्वं नास्ति तथापि अभक्तार्थत्वसाम्यादत्रापि 'अट्ठमभत्तस्स' इत्युक्तमिति । तथा अब सूत्रकार यह प्रगट करते हैं कि उन मनुष्यो को कितने दिनों के बाद आहार की इच्छा होती है, तथा-उनका आहार कैसा होता है, और उस काल में पृथिवी के पुष्पफलादिकों का कैसा आस्वाद होता है. । "तेसि णं भणुयाणं केवइ कालस्स आहारट्टे समुप्पज्जइ" इत्यादि । टीकार्थ-"तेसि णं मणुयाणं केवइ कालस्स आहारट्ठे समुज्जइ' गौतमस्वामी ने प्रभु से ऐसा पूछा है-हे भदन्त ! उन मनुष्यों को कितने समय के बाद आहार की अभिलाषा होतो है? इसके उत्तर में प्रभु कहते है-“गोयमा ! अट्ठम भत्तस्प आहारट्टे समुप्पज्जइ" हे गौतम ! अष्टम भक्त प्रमाण काल के बाद-अर्थात् तोन दिन के बाद उनके आहार की अभिलाषा होती है "अष्टम भक्त" यह तीन उपवास का नाम है, यह तपो विशेष है और निर्जरा के लिए किया जाता है, परन्तु ये मनुष्य तो उपवास करते नहीं हैं क्यों कि भोगभूमि के जीवों के चारित्र नहीं होता है. ये तो सरस आहार भोजो हैं, अतः इस भोजन से उन्हें तीन दिन तक क्षुवेदनीयोदय के अभाव से भूख ही नहीं लगती है. तोन दिन व्यतीत हो जाने पर ही भोजनेच्छा इन्हें હવે સૂત્રકાર એ પ્રકટ કરે છે કે તે મનુને કેટલા દિવસ પછી આહારની ઈચ્છા થાય છે, તેમ જ તેમનો આહાર કે વે હોય છે. અને તે કાળ માં પૃથિવીનાં પુષ્પફલ વગેરેનો સ્વાદ કેવો હોય છે. 'तेसिणं मणुयाणं केवइकालस्स आहारट्ठे समुप्पज्जइ', इत्यादि-सूत्र-॥२५॥ ટીકાથ-ગૌતમ પ્રભુને પ્રશ્ન કર્યો કે હે મદન્ત તે માણસોને કેટલા સમય પછી અહિારની અભિલાષા થાય છે. એના જવાબમાં પ્રભુ કહે છે “गोयमा अठ्ठमभत्तस्प आहारट्टे समुप्पजइ' गौतम ! अष्टममत प्रमाण अण पछी मटन दिवस पछी मानी अभिनय याय छ 'अष्टम भक्त" मात्रा ઉપવાસનું નામ છે. આ તપ વિશેષ છે અને નિજધામાં કરવામાં આવે છે. પણ એ મનુષ્યો તે ઉપવાસ કરતા નથી, કેમકે ભેગભૂમિના જીવેને ચાત્રિ હોતું નથી એ તો સરસ આહાર-ભોજી છે. એ થી એ ભોજનથી તેમને ત્રણ દિવસ સુધી સુદનીદયના અભાવથી ભૂખ લ જાતી નથી. ત્રણ દિવસ થતીત ય તે પછી જ એમની ભેજ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy