SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० पक्षस्कार सू. २५ तेषां मनुजानां आहादिकनिरूपणम् २४९ सम्प्रति तेषां मनुजानां कियत्सु दिनेसु व्यतीतेषु आहारप्रयोजनं भवति ? तेषामाहारश्च कीदृशो भवति ? तस्मिन्काले च पृथिव्याः पुष्पफलानां च कीदृश आस्वादोभवति ? इति च प्रदर्शयितुमाह - मूलम्-तेसि णं मणुयाणं केवइकालस्स आहारट्टे समुप्पज्जइ ? गोयमा ! अट्ठमभत्तस्स आहारट्टे समुप्पज्जइ । पुढवीपुप्फफलाहारा णं ते मणुया पण्णत्ता समणाउसो ! तीसे णं भंते ! पुढवीए केरिसए आसाए पण्णते ? से जहा नामए गुलेइ वा खंडेइ वा सक्कराइ वा मच्छंडियाइ वा पप्पडमोयएइ वा भिसेइ वा पुप्फुत्तराइ वा पउमुत्तराइ वा विजयाइ वा महाविजयाइ वा आकासियाइ वा आदंसियाइ वा आगासफलोवमाइ वा उवमाइ वा अणोवमाइ वा भवेएयारूवे ? गोयमा ! णो इणढे समट्टे, साणं पुढवी इत्तो इद्रुतरिया चेव जाव मणामतरिया चेव आसाएणं पपणत्ता । तेप्तिणं भंते ! पुष्फफलाणं केरिसए आसाए पण्णत्ते ! से जहा णाभए रण्णो चाउरंतचक्कवदिस्स कल्लाणे भोयणजाए सयसहस्सनिष्फन्ने वण्णेण..उवेए जाव फासेणं उवेए आसायणिज्जे विसायणिज्जे दिप्पणिज्जे दप्पणिज्जे मयणिज्जे बिहणिज्जे सबिदियगायपल्हाय णिज्जे भवे एयारूवे, ? गोयमा ! णो इणढे समढे, तेसिणं पुप्फफलाणं एत्तो इट्टतराए चेव जाव आसाए पण्णत्ते ॥सू०२५॥ छाया-तेषां खलु मनुजानां कियत्कालेन आहारार्थः समुत्पद्यते? गौतम! अष्टमभतेन आहारार्थः समुत्पद्यते, पृथिवीपुष्पफलाहाराः खलु ते मनुजाः प्रज्ञप्ताः श्रमणायुष्मन् ! तस्याः खलु पृथिव्या भदन्त ! कीदृशक आस्वादः प्रशप्तः तद्यथानामक गुड इति खण्डमितिवा शर्करेति वा मत्स्यण्डिकेति वा पर्पटमोदक इति वा विसमिति वा पुष्पोत्सरेति षा पद्मोत्तरेति वा विजयेति वा महाविजयेति वा आकाशिकेति वा आदर्शिकेति वा आकाशफलोपमेति वा उपमेति वा अनुपमेति वा, भवेदेतद्रपः ! गौतम! नो अयमर्थः समर्थः सा खलु पृथिवी इत इष्टतरिका चैव यावद् मन आमतरिका चैव आस्वादेन प्राप्ता । तेषां खल भदन्त ! पुष्पफलानां कीदृशक आस्वादः प्रशतः तद्यथा नामक राक्षश्चातुरन्तबक्रवर्तिनः कल्याणं भोजनजातं शतसहस्रनिष्पन्न वर्णेनोपेतं यावत् स्पर्शन उपेतम् आस्थादनीय विस्वादनीयं दीपनीयं दर्पनीय मदनोयं बृंहणीयं सवेंन्द्रियगात्रप्रहादनीयम्, भवेत एतद्रपः ? गौतम ! नायमर्थः समर्थः तेषां खलु पुष्पफलानाम् इत इष्टतरकश्चैव यावत् - स्वादः प्रज्ञप्तः ॥सू०२५॥ ३२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy